SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 2) गुभ्रातीनुं संस्कृत : : 1. त्वं भोगेषु मा निमज्जेः, चेतयस्व, भोगान् विषयांश्च तिरस्कृत्य एतस्मिन् भगवन्महावीरपरिवारे पर्चय । प्रतते कुथे हीरसूरिः पादं नाऽमुञ्चत् । एतेन तेषामहिंसा व्यवसीयते । वशीकृतः अकबरः हीरसूरीणामुपदेशेन हिंसामपि वर्जितवान् । त्वं कर्माणि शातुं शक्तोऽसि उत्तिष्ठ, चेतयस्व, धाव, कर्माणि च पिंश । 1 2 3 प्राप्नोत् । 3) छूटती विगतो : नं. અર્થ भलो वो ગાજવું વ્યાપવું પાથરવું 2. 3. 4. 45 जिनो महावीरः गोशालकमपि न तिरस्कृतवान् । यो यच्छति तस्य धनं न अपचिनुते, किन्तु वर्धते, सर्वविश्व व्याप्नोति । 7. मेघकुमारं जिन: महावीरः प्रेरितवान् तत्स्वीकृत्य मेघकुमारः श्रेष्ठं संयमजीवनमपालयत् । 8. त्वं स्वदोषान् विचिनु, न परदोषान्, तव दोषान् मा गूह अपि । 9. जिनस्य महावीरस्य कर्माणि अनश्यन्, पश्चात् स केवलज्ञानं 4 5. 6. नद् 3 वि+आप् ધાતુ अभि+ गम् सम्+स्तृ 5 वि + अव+सो निश्यय ४२वो 6 धृष् 7 प्र+हि 8 आ+वृ 9 नू 10 मन्त्र् 11 क्षिण् 12 खन् લડવું મોલવું ઢાંકવું સ્તવવું વિચારવું હિંસા કરવી |આજ્ઞાર્થ કર| ૮ |ઉ.૫ ખોદવું વિધ્યર્થ કર્મણિ ૧ સરલ સંસ્કૃતમ્ - ૫ કાળ |પ્રયોગ ગણ પદ પુરુષ એકવચન દ્વિવચન બહુવચન १ अभिगच्छामि अभिगच्छावः अभिगच्छामः वर्तमान तरि १ ५.५ હ્યસ્તન – કર્તરિ | ૧ ૧૫.૫ આજ્ઞાર્થ કર્તાર | ૫ |૫.૫ अनदः ર अनदतम् अनदत 3 व्याप्नोतु व्याप्नुताम् व्याप्नुवन्तु २ વિધ્યર્થ | કરિ | ૫ |ઉ.૫ वर्तमान उतरि ४ ५.५ संस्तृणुयाः संस्तृणुयातम् संस्तृणुयात व्यवस्यति व्यवस्यतः व्यवस्यन्ति 3 હ્યસ્તન – કર્તરિ | ૫ ૫.૫ આજ્ઞાર્થ કર્તરિ | ૫ |૫.૫ વિધ્યર્થ કર્મણિ ૫ |ઉ.પ ર વર્તમાન કર્તરિ | ૬ |૫.૫ ૧ હ્યસ્તન કર્મણિ ૧૦ આ.૫ ૧ ર ૧ • ११८० 3 ५. ५ 3 तस्य नुवामि अमन्त्र्ये कीर्तिश्च अधृष्णवम् अधृष्णुव अधृष्णुम प्रहिणोतु प्रहिणुताम् प्रहिण्वन्तु आव्रियेथाः आव्रियेयाथाम् आव्रियेध्वम् क्षिणु खायेत नुवाव: नुवामः अमन्त्र्यावहि अमन्त्र्यामहि क्षिणुतम् क्षिणुत खायेयाताम् खायेरन् પરીક્ષા-૧
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy