________________
2) गुभ्रातीनुं संस्कृत :
:
1. त्वं भोगेषु मा निमज्जेः, चेतयस्व, भोगान् विषयांश्च तिरस्कृत्य एतस्मिन् भगवन्महावीरपरिवारे पर्चय ।
प्रतते कुथे हीरसूरिः पादं नाऽमुञ्चत् । एतेन तेषामहिंसा व्यवसीयते । वशीकृतः अकबरः हीरसूरीणामुपदेशेन हिंसामपि वर्जितवान् ।
त्वं कर्माणि शातुं शक्तोऽसि उत्तिष्ठ, चेतयस्व, धाव, कर्माणि च
पिंश ।
1
2 3
प्राप्नोत् ।
3) छूटती विगतो :
नं.
અર્થ
भलो वो
ગાજવું
વ્યાપવું
પાથરવું
2.
3.
4.
45
जिनो महावीरः गोशालकमपि न तिरस्कृतवान् ।
यो यच्छति तस्य धनं न अपचिनुते, किन्तु वर्धते, सर्वविश्व व्याप्नोति ।
7. मेघकुमारं जिन: महावीरः प्रेरितवान् तत्स्वीकृत्य मेघकुमारः श्रेष्ठं
संयमजीवनमपालयत् ।
8.
त्वं स्वदोषान् विचिनु, न परदोषान्, तव दोषान् मा गूह अपि । 9. जिनस्य महावीरस्य कर्माणि अनश्यन्, पश्चात् स केवलज्ञानं
4
5.
6.
नद्
3 वि+आप्
ધાતુ
अभि+ गम्
सम्+स्तृ
5 वि + अव+सो निश्यय ४२वो
6
धृष्
7
प्र+हि
8
आ+वृ
9
नू
10 मन्त्र्
11
क्षिण्
12
खन्
લડવું
મોલવું
ઢાંકવું
સ્તવવું
વિચારવું
હિંસા કરવી |આજ્ઞાર્થ કર| ૮ |ઉ.૫
ખોદવું
વિધ્યર્થ કર્મણિ ૧
સરલ સંસ્કૃતમ્ - ૫
કાળ |પ્રયોગ ગણ પદ પુરુષ એકવચન દ્વિવચન બહુવચન
१ अभिगच्छामि अभिगच्छावः अभिगच्छामः
वर्तमान तरि १ ५.५ હ્યસ્તન – કર્તરિ | ૧ ૧૫.૫ આજ્ઞાર્થ કર્તાર | ૫ |૫.૫
अनदः ર
अनदतम् अनदत 3 व्याप्नोतु व्याप्नुताम्
व्याप्नुवन्तु
२
વિધ્યર્થ | કરિ | ૫ |ઉ.૫ वर्तमान उतरि ४ ५.५
संस्तृणुयाः संस्तृणुयातम् संस्तृणुयात व्यवस्यति व्यवस्यतः व्यवस्यन्ति
3
હ્યસ્તન – કર્તરિ | ૫ ૫.૫
આજ્ઞાર્થ કર્તરિ | ૫ |૫.૫
વિધ્યર્થ કર્મણિ ૫ |ઉ.પ
ર
વર્તમાન કર્તરિ | ૬ |૫.૫
૧
હ્યસ્તન કર્મણિ ૧૦ આ.૫ ૧
ર
૧
• ११८०
3
५. ५ 3
तस्य
नुवामि
अमन्त्र्ये
कीर्तिश्च
अधृष्णवम् अधृष्णुव अधृष्णुम प्रहिणोतु प्रहिणुताम् प्रहिण्वन्तु
आव्रियेथाः आव्रियेयाथाम् आव्रियेध्वम्
क्षिणु
खायेत
नुवाव: नुवामः अमन्त्र्यावहि अमन्त्र्यामहि
क्षिणुतम् क्षिणुत
खायेयाताम् खायेरन्
પરીક્ષા-૧