SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ म्ना म्नान अश् किरत धूत न નં. મૂળધાતુગણ હેત્વર્થ | સંબંધક કર્મણિભૂત કીરિભૂત વર્તમાનકર્તરિવર્તમાનકર્મણિ म्नातुम् म्नात्वा म्नानवत् मनत् | म्नायमान शक् शक्तुम् शक्त्वा शक्त शक्तवत् शक्नुवत् शक्यमान 6 प्र+साध ५ प्रसाद्धम् प्रसाध्य प्रसाद्ध प्रसाद्धवत् | प्रसाऽनुवत् | प्रसाध्यमान अष्टुम् | अष्ट्वा अष्ट अष्टवत् | अश्नुवान | | अश्यमान करीतुम् | करित्वा कीर्ण कीर्णवत् । कीर्यमाण धवितुम् | धूत्वा | धूतवत् घून्वत् धूयमान | वनितुम् | वनित्वा | वत वतवत् वन्वान वन्यमान ५ | विचेतुम् | विचित्य | विचित विचितवत् विचिन्वान | विचीयमान तन्| ५ | प्रतनितुम् | प्रतत्य | प्रतत प्रततवत् प्रतन्वान प्रतन्यमान |13| स्तृ | ५ | स्तर्तुम् | स्तृत्वा | स्तृत स्तृतवत् स्तृण्वत् स्तर्यमाण 14] शु | ५ | श्रोतुम् | श्रुत्वा | श्रुत श्रुतवत् शृण्वत् श्रूयमाण |15 प्र + आप ५ | प्राप्तुम् | प्राप्य | प्राप्त | प्राप्तवत् | प्राप्नुवत् प्राप्यमाण [7] इन्हतो : 1. रि - रेतुम् | 4. शो - श्यत् | 7. व्यध् - विध्यत् 2. शो - शितवत् | 5. धृष् - धृष्णुवत् | 8. म्ना - म्नान 3. सिव् - स्यूत । 6. नु - नूयमान | 9. ऋ - अतुम् [8] वाच्य :1. अत्र पुष्पाणि दृश्यन्ते । तेषां 'सूयमुखी'त्यभिधानं वर्तते । तानि जीवाः सन्ति । तेषां पर्णानि अपि वर्तन्ते। पुष्पाणां पर्णानां च भिन्नाः भिन्नाः जीवाः सन्ति । 2. अत्र बहवः पर्वताः दृश्यन्ते । तत्र महत् कुड्यं [=ीवा]दृश्यते । चीनदेशस्य कुड्यमिदम् । विश्वाश्चर्यमिदमिति जनैः कथ्यते । विश्वे महत्तममिदं कुड्यम् । [9] भलिवाइयो : 1. तेन पापानि चीयन्ते । | 6. तैः शास्त्रं विव्रियते। 2. मया कुथः प्रतन्यते।। 7. तैः वयं क्षण्यामहे। 3. युवाभ्यां मोक्षः आप्येत 8. युवाभ्यां तौ दूयेते। 4. त्वया अहं श्रूये । 9. मयैतत्कर्तुं शक्यते । 5. केनाऽपि दुखं नाऽश्यताम् । સરલ સંસ્કૃતમ્ -૫ .११४ . पा6-२/3-4
SR No.022985
Book TitleSaral Sanskritam Part 05
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy