SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उरो : 7. एते दयामाचरन्ति, अहिंसाञ्चाचरन्ति, ततश्च स्वर्ग विन्दन्ते, एते न दयामाचरन्ति, किन्तु हिंसामाचरन्ति ततश्च नरकं गच्छन्ति । 8. अहं मोक्षाय किं कुर्याम् ? निर्वृत्यै त्वं महावीरं सेवस्व, महावीरस्याज्ञामाचर। 9. साधुल्सिां न कुर्यादलीकं न भाषेताऽदत्तं नाऽऽयच्छेत् । (4) નિમ્નોક્ત વાક્યોમાં ગૌણ-મુખ્ય કર્મ જણાવી તેને કર્મણિમાં રૂપાંતરિત [Marks -9] 1. साधुर्महावीरं मोक्षं याचते । 2. पार्श्वनाथः जिनः सर्वान् शिष्यान् सद्गतिं मोक्षं वा नयति । 3. दोषा नरं गुणं हरन्ति । 4. कृषीवलः क्षेत्रमोदनान् कृषति । 5. ना वनाद् ग्रामं काष्ठानि वहति । 6. गौतमो महावीरं जिनं धर्मं पृच्छति । 7. नृपतिर्दुजनं निष्कान् दण्डयति । 8. नेमिस्तीर्थङ्करः कृष्णमुपदेशं कथयति । 9. युवां तं सुवर्णं जयथः । (5) भूटती विगत पूरो : [Marks -15] न. भूगधातु સાદો અર્થ પ્રયોગ ગણપુરુષ એક દ્ધિ | બહુ અર્થ| કાળ વચન વચન વચન 1 | सम्+आ+दिश् વર્તમાનકાળ) કિર્તરિ | नाट् હ્યસ્તન | કર્તરિ ભૂતકાળ 3 | उद् + पद् આજ્ઞાર્થ કર્તરિ 4 | निस् + पद् વિધ્યર્થ કિર્તરિ | आ + दा હ્યસ્તન કિર્તરિ ભૂતકાળ 6 | वि + स्मृ વર્તમાનકાળ કર્મણિ 7 अधि + वस् આજ્ઞાર્થ કિર્તરિ 8 |वञ्च વિધ્યર્થ કર્તરિ * स२८ संस्कृतम् - ४ परीक्षा-38 | می به به به به کی به به
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy