SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ (5) निम्न वाग्याने भाल वाय पावो : 1. आवां जिनम् अर्चावः 2. स कथां कथयति - ....... 3. तौ सदागमं चिन्तयतः 4. अहं दुष्टं दण्डयामि 5. वयम् अधमान् पीडयामः 6. ते सर्वान् वर्णयन्ति 7. आवाम् उदधिं तरावः 8. स धनं हरति 9. जिनः गौतमं सान्त्वयति 10. तस्करः धनानि चोरयति 11. नृपतिः असत्यं घोषयति 12. यूयम् ओदनं तोलयथ 13. युवां शरीरं भूषयथः 14. ते जिनं पूजयन्ति 15. तौ इषून् अस्यतः (6) निम्नतिधातुमोनू संप्रसा२। भारा३५ सपा :- (४ धातु तमारे माव्या નહીં હોય તેની વિગત આપી હશે. બાકીની તમારે ભરવી.) तृतीयपुरुष मे.व. | तृतीयपुरुष मे.. મૂળધાતુ, કર્તરિ રૂપ सर्थ કર્મણિ રૂપ वष्टि ઈચ્છવું वयति व्ययति ઢાંકવું વણવું श्वयति स्वपिति ** स२८ संस्कृतम् - ४ •५४ . Cl8-१/१५
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy