SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 1 416 -८ (1) संस्कृतनुं गुसरातीरी :- (संघि छूटी 4050 अर्थ ४२वो.) 1. नैवाहमप्रियं वदामि। 2. उदधिः क्षुभ्यति। 3. यतिः न श्राम्यति, किन्तु तुष्यति । 4. सूर्यः औषधीन् सृजति। 5. आशा युवां त्यजति, किन्त्वाशां युवां न त्यजथः इति नैव सम्यक् । 6. वयं क्षेत्रं कृषामः, पश्चाद् वपामः, पश्चात् सिञ्चामः, ततः चोञ्छामः । 7. मुनी आचरतः पश्चाद् वदतः । 8. छात्राः सम्यक् पठन्ति । 9. श्रमणाः दयां न त्यजन्ति । (2) संघिरी : 1. शाला + इच्छति | 4. मुनि + इति । 7. मुनी + अपि 2. जेतृ + आज्ञा 5. शाले + अत्र | 8. आकाशे + अस्ति 3. गर्जति + अपि | 6. वने + अहम् | 9. सदा + ऋते (3) ५२ पोटानी निशानी रो :- (विमति मोटी डोय तो सुपारी..) 1. औषधिः त्वं खादसि। 6. ते यतयः आराधना प्ररूपयन्ति। 2. वृक्षं क्षुभ्यति । 7. अधर्मं न स्पृहयामः अस्मान् । 3. मुनी जिनः पृच्छतः। | 8. नरकः चिन्तयन्ति तान् । 4. श्रमणाः अलङ्काराः परित्यजन्ति । 9. उदधिं तं पश्यति । 5. शालिभद्रम् आशाः परित्यजति । पापी ४२या पूरो :- (अस्मद् / युष्मद् / तत् न॥ ३पोथी) 1. ...... विमृशामः । 4. ...... स्निह्यसि ___ 2. ...... इष्यामि । 5. ...... जीवति 3. ...... उञ्छन्ति । *** . २०. ** A२८ संस्कृतम् - ४ पा - १/८
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy