SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ वर्षचतुष्टयाऽनन्तरं धन्यः पुनः तदुदन्तं स्मृतवान् । अधुना मया तस्याः परीक्षायाः परिणामः ज्ञातव्यः । १००० तथैव उत्सवं कृत्वा परिवारसमक्षं चतस्रः वधूः आहूय धन्यः श्रेष्ठी पृष्टवान् - मया वर्षचतुष्टयपूर्वं युष्मभ्यं यवा दत्ताः आसन् । अद्य तान् प्रतियच्छत यूयम् । इति श्रुत्वा प्रथमा वधूः कोष्ठागारात् पञ्च यवान् आनीय दत्तवती । સરલ સંસ્કૃતમ્ - ૪ वधू ! वस्तुतः किम् एते ते एव ये मया दत्ता: आसन ? गृह्णातु भवान् एतान् यवान् । BIOCL • २५३० ચિત્રવાર્તા
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy