SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ T सद्गुरवः तं रङ्कं जीवमुपदिशन्ति । तदनन्तरं गुरवः तस्य लोचने विमलालोकाञ्जनम् अञ्जन्ति । तदा जीवस्य किञ्चिच्चित्ततोषः सद्बुद्धिश्च प्रजायेते । इत्थं क्रमेण गुरुकृपया तत्त्वप्रीतिकरपानीयं महाकल्याणकनामकपरमान्नं च जीवो लभते । अञ्जनं नाम सम्यग्दर्शनम्, उदकं नाम सम्यग्ज्ञानम्, परमान्नं नाम सम्यक्चारित्रम् । एतान्येव मोक्षमार्गः । अधिकजिज्ञासा चेत् पठनीया उपमितिभवप्रपञ्चा कथा | Q.10 सुभाषितानि 1 मस्तकस्थायिनं मृत्युं, यदि पश्येदयं जनः । आहारोऽपि न रोचेत, 2किमुताऽकृत्यकारिता' ॥ 2 अद्यैव हसितं गीतम्, क्रीडितं यैः शरीरिभिः । अद्यैव ते न दृश्यन्ते, कष्टं कालस्य चेष्टितम् ॥ 3 स्पृहणीयाः कस्य न ते, सततं सरलाशयाः महात्मानः । त्रयमपि सदृशं येषाम्, वचनं चिन्तनं समाचारः ॥ 4 यथा चित्तं तथा वाचः, यथा वाचः तथा क्रिया । धन्यास्ते त्रितये येषाम्, विसंवादो न विद्यते ॥ 5 यौवनेऽपि प्रशान्ताः ये, ये च हृष्यन्ति याचिताः । वर्णिता ये च लज्जन्ते, ते नराः जगदुत्तमाः ॥ [Marks -20] 1 जीर 2 तो पछी, वजी 3 जराज अम रवानुं 4 दुष्टहाथी 5 खुश थाय छे. સરલ સંસ્કૃતમ્ - ૪ • २०७ • परीक्षा-४
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy