________________
अत्युच्चतया हिमगिरिसङ्काशा:1 शालभञ्जिकाद्यनेकनयनाऽऽनन्दकारिरचनाशोभिताः समन्ताद् *महाप्राकारपरिक्षिप्ताः सप्तभूमिकादयो' प्रासादाः ।"
[७५मितिमाथा प्रस्ताव-१] Q.8 रूपसेनचरित्रम्
___ [Marks - 20] ___भरतक्षेत्रे मगधदेशे राजगृहाऽऽख्यं नगरमस्ति । तत्र यादववंशरत्नः श्रीमन्मथाऽभिधानः राजा राज्यं करोति । तस्य च मदनावल्यभिधाना 'पट्टराज्यासीत्, राजा तु न्यायेन प्रजा: पालयति । अथाऽन्यदा तत्र वर्षाकालः समायातः । तदा तत्र नगरसीम्नि एव शीतलजलाभिधाना नदी जलेन परिपूर्णा वहति । ___ अथ तस्मिन्नवसरे राजा तत्र क्रीडार्थम् आगतः । तत्र तेनैका नौरानायिता । ततः सः तां नावमुपविश्य तस्यां नद्यां क्रीडां कर्तुं प्रवृत्तः । तावता नदीमध्ये नदीप्रवाहसम्मुखमेकं पुरुषं दिव्याभूषणयुक्तं यान्तं राजा ददर्श । तं दृष्ट्वा नृपोऽपि तत्पृष्ठे धावितः ।
ततो यथा यथा नृपस्य नौस्तत्पृष्ठे समायाति तथा तथा स पुरुषः शीघ्रमग्रतो याति, तस्य पुरुषस्य च जलोपरि केवलं मस्तकमेव राजा विलोकयति ।
अथ राजा मनसि विस्मितः सन् विचारयामास यन्नूनमयं कोऽपि दैवीप्रभावः सम्भवति । अथ कियद्रं गत्वा तन्मस्तकं जलोपरि स्थिरं जातम् । तदा द्रुतमेव तत्पश्चाद् गत्वा राज्ञा तन्मस्तके वेणिदण्डो' धृतः । यावच्च स तदुच्चैराकर्षति तावत्केवलं मस्तकमेव तद्धस्ते आगतम । ___ततो राजा खिन्नः यावत्पुनः नदीमध्ये विलोकयति तावत्तथैव समस्तकं तमेव पुरुषं नदीप्रवाहमध्ये यान्तं पश्यति । तदा पुनः विस्मितेन राज्ञा चिन्तितम् - नूनमियं काऽपि दैवीशक्तिरस्ति ।
अथ राज्ञा तन्मस्तकं प्रति पृष्टम् - 'त्वं कोऽसि ?' तेनोक्तम् – 'अहं देवोऽस्मि ।' 1 तदनु तेन पुनः नृपः पृष्टः 'त्वं कोऽसि ?' नृपेणोक्तम् - अहं
1 हिमालय पर्वत ४१। 2 पूतणी 3 यारे ४थी 4 Bिeat 5 वीटाये 6 સાત માળવાળા 7 પટ્ટરાણી 8 કે અવશ્ય 9 સર્પાકાર વાંકો દાંડો ફૂદાંતરડા જેવો] 10 त्या२ ५छी स२८ संस्कृतम् - ४ . २०५ .
8 परीक्षा-४ ॐ