SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ 14. एकत्रिंशत्सहस्राणि एकोनपञ्चाशदधिकानि 15. एकं लक्षं दश सहस्राणि अष्टौ शतानि विंशत्युत्तराणि 16. पञ्चपञ्चाशत्सहस्राणि चत्वारि शतानि दशोत्तराणि 17. एकषष्टिः सहस्राणि त्रीणि शतानि पञ्चोत्तराणि 18. एकचत्वारिंशत्कोटयः अष्टसप्ततिर्लक्षाणि चत्वारि सहस्राणि सप्त शतानि त्रिषष्ट्यधिकानि 19. पञ्च कोटयः त्रीणि लक्षाणि एकत्रिंशत्सहस्राणि षट्शतानि अष्टचत्वारिंशदधिकानि - 20. विंशतिः कोटयः त्रयोदशलक्षाणि षड्विंशतिसहस्राणि पञ्चशतानि द्विनवत्यधिकानि 21. एकं लक्षमेकषष्टिसहस्राणि एकषष्ट्यधिकानि कोटीनां तथा सप्तविंशतिर्लक्षाणि षट्त्रिंशत् सहस्राणि 22. पञ्चविंशतिर्लक्षाण्यष्टाशीतिः सहस्राण्येकं शतमष्टपञ्चाशदधिकम् - 23. विंशतिसहस्राणि पञ्चाधिकानि योजनानां षोडशभागीकृतस्यैकस्य योजनस्य त्रयोदशभागाः 24. त्रीणि लक्षाणि षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके साधिके योजनानाम् [Ÿजूद्वीपनी परिधि] 25. एकं लक्षमष्टापञ्चाशत्सहस्राणि शतमेकं त्रयोदशाधिकम् [3] नीयेना सरवाणा जाहजाडी संस्कृतमां सजो : Note : 12 + 12 = 24 संस्कृतमां 12 12 = 0 12 × 12 = 144 12 ÷ 12 = 1 (1) 262 × 23 = 6026 (4) 510 × 61 = 31110 સરલ સંસ્કૃતમ્ - ૪ द्वादशसङ्ख्यायां द्वादशसङ्ख्यायाः संकलने चतुर्विंशतिः भवति । द्वादशसङ्ख्याया: (पं.वि.) द्वादशसङ्ख्यायाः व्यवकलने शून्यं जायते । द्वादशसङ्ख्यायाः द्वादशसङ्ख्यया गुणने चतुश्चत्वारिंशदधिकशतं भवति । द्वादशसङ्ख्याया: द्वादशसङ्ख्यया भागे एकं भवति । (2) 625 ÷ 25 = 25 (3) 3660 × 30 = 109800 (5) 2268 × 30 = 68040 • १६२ • પાઠ-૨/૨૦ 33 - " " -
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy