SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ N ० भनोयन याने परीक्षा - २ [08:६ थी १५] [Marks - 1001 [1] संस्कृतनुं गु४राती रो : _ [18] 1. तपस्विनः स्वं जानन्ति, गुणान् गृह्णन्ति, दोषान् मीनन्ति, पापं लुनते, कर्माणि मृद्नन्ति, आत्मनि लिनन्ति, मोक्षञ्च वशीकुर्वन्ति, धन्यास्ते, नमस्कुर्महे वयं तान् । 2. अधूनोत् क्रोधम्, अधुनोद् मानम्, अधुनाद् मायामधुवल्लोभं जिनो व्यधूनयत् प्रमादम्, अधवदसत्यम् । ततश्च प्राप्नोत् केवलज्ञानम् । 3. येन भोगा भुक्ताः सोऽपि न तुष्टः, येन च भुज्यमानाः सोऽपि न सुखी, ये भोक्तुमिच्छन्ति तेऽपि व्याकुलाः, किन्तु यैः भोगास्त्यक्ताः ते श्रमणाः सुखिनः सन्ति, अतः भोगाः न भोग्याः किन्तु त्याज्याः । 4. दयालुर्वृजिनैस्सम सङ्गं वृङ्क्ते, उत्तमो जनो वृषलैस्सार्धमालापं वृणक्ति, न सज्जनैः साकम्, यथा रोग्यपथ्यं वर्जति किन्तु अगदं न वर्जयति । 5. 'त्वं तृण्ढि, रुन्द्धि, पिण्ड्डि, छिन्त्स्व, क्षुन्द्धि, भिन्त्स्व, हिन्धि, इन्त्स्व' एतादृशी भाषा सावद्यभाषा कथ्यते । तां वृङ्ग्धि त्वम् । 6. सर्वं त्वदीयं लाहि, मा लाहि, यतः दानस्याऽतीव माहात्म्यम्, विश्वे सूर्य इव दानं भाति, दानमपकीर्तिं दाति, लोका दानं नुवन्ति । 7. यथा काष्ठं च काष्ठं च, समेयातां महोदधौ । समेत्य च व्यपेयाताम्, तद्वद्भूतसमागमः ॥ 8. सर्वं ख्येयं बिभीषणेन क्शातम्, मन्त्रिणोऽपि व्याख्याय विरताः, मन्दोदर्यपि व्याक्शातुं प्रायतत, किन्तु दशाननो जानकी न प्रत्यर्पितवान् । 9. सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्य कारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ [2] गु४२।तीनुं संस्कृत से : [18] 1. જે પોતાના જ્ઞાનથી ગર્વિષ્ઠ થાય છે તેનું જ્ઞાન પણ ખંભિત થઈ જાય છે. 2. माननी पू00 माटे श्रेष्ठ भने भोंचा यन्नने अभे परीक्षा में छीमे. * स२८ संस्कृतम् - ४ . १४८ . परीक्षा-२
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy