________________
N
० भनोयन याने परीक्षा - २ [08:६ थी १५]
[Marks - 1001 [1] संस्कृतनुं गु४राती रो :
_ [18] 1. तपस्विनः स्वं जानन्ति, गुणान् गृह्णन्ति, दोषान् मीनन्ति, पापं
लुनते, कर्माणि मृद्नन्ति, आत्मनि लिनन्ति, मोक्षञ्च वशीकुर्वन्ति,
धन्यास्ते, नमस्कुर्महे वयं तान् । 2. अधूनोत् क्रोधम्, अधुनोद् मानम्, अधुनाद् मायामधुवल्लोभं जिनो
व्यधूनयत् प्रमादम्, अधवदसत्यम् । ततश्च प्राप्नोत् केवलज्ञानम् । 3. येन भोगा भुक्ताः सोऽपि न तुष्टः, येन च भुज्यमानाः सोऽपि न
सुखी, ये भोक्तुमिच्छन्ति तेऽपि व्याकुलाः, किन्तु यैः भोगास्त्यक्ताः
ते श्रमणाः सुखिनः सन्ति, अतः भोगाः न भोग्याः किन्तु त्याज्याः । 4. दयालुर्वृजिनैस्सम सङ्गं वृङ्क्ते, उत्तमो जनो वृषलैस्सार्धमालापं
वृणक्ति, न सज्जनैः साकम्, यथा रोग्यपथ्यं वर्जति किन्तु अगदं न
वर्जयति । 5. 'त्वं तृण्ढि, रुन्द्धि, पिण्ड्डि, छिन्त्स्व, क्षुन्द्धि, भिन्त्स्व, हिन्धि, इन्त्स्व'
एतादृशी भाषा सावद्यभाषा कथ्यते । तां वृङ्ग्धि त्वम् । 6. सर्वं त्वदीयं लाहि, मा लाहि, यतः दानस्याऽतीव माहात्म्यम्, विश्वे
सूर्य इव दानं भाति, दानमपकीर्तिं दाति, लोका दानं नुवन्ति । 7. यथा काष्ठं च काष्ठं च, समेयातां महोदधौ ।
समेत्य च व्यपेयाताम्, तद्वद्भूतसमागमः ॥ 8. सर्वं ख्येयं बिभीषणेन क्शातम्, मन्त्रिणोऽपि व्याख्याय विरताः,
मन्दोदर्यपि व्याक्शातुं प्रायतत, किन्तु दशाननो जानकी न प्रत्यर्पितवान् । 9. सहसा विदधीत न क्रियामविवेकः परमापदां पदम् ।
वृणते हि विमृश्य कारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ [2] गु४२।तीनुं संस्कृत से :
[18] 1. જે પોતાના જ્ઞાનથી ગર્વિષ્ઠ થાય છે તેનું જ્ઞાન પણ ખંભિત થઈ જાય છે.
2. माननी पू00 माटे श्रेष्ठ भने भोंचा यन्नने अभे परीक्षा में छीमे. * स२८ संस्कृतम् - ४ . १४८ .
परीक्षा-२