SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ | पा6 - (1) संस्कृतनुं गु४२राती २ : 1. आवां शाम्यावः । । 6. अहं लुभ्यामि । 2. त्वं क्रुध्यसि। 7. आवां नश्यावः । 3. युवां पुष्यथः । 8. युवां क्षुभ्यथः । 4. त्वं तुदसि । 9. युवां मुह्यथः । 5. यूयं नृत्यथ । (2) गु४२।तीनुं संस्कृत शे : 1. ५ . । 6. सभे मापामे छीमे. 2. सभे मध तामे छीमे. 7. तुं क्षय पामे छे. 3. सभेले भीमे छी. | 8. सभेचा विश्रांति मे छीमे. 4. हुं हेपाई धुं. 9. तमे घi ist थाम छो. 5. तमे पधानिन्छ। ४२ छो. / (3) पाली ४२या पूरो :- (अस्मद् / युष्मद् न। ३५थी) 1. ..... जपसि । 7. ..... जीवथः | 13. ..... नमसि __2. ..... मिलामि | 8. ..... पठसि | 14. ..... लुभ्यामि 3. ..... लिखावः | 9. ..... दहथ | 15. ..... स्पृशावः 4. ..... सृजामः | 10. ..... रक्षामि | 16. ..... लिखथः ..... श्राम्यामि | 11. ..... वदामः कृषथ 6. ..... चरावः । 12. ..... वसथः । 18. ..... निन्दसि (4) ५२-पोटांनी निशानी २२. पोटुंडोय तो सुधारो : 1. आवां तुष्यसि - .......... | 9. त्वं दिशावः 2. वयं मुह्यथः - .......... 10. युवां कृषामः - 3. आवां लुभ्यथ - 11. यूयं तुदामि 4. अहं क्षुभ्यथः 12. युवां भवावः 5. वयं माद्यसि 13. त्वं नयामि 6. त्वं शाम्यामः 14. यूयं तिष्ठामः - ...... 7. यूयं मिलामि | 15. त्वं कृषावः 8. वयं सिध्यथ | 16. आवां सृजसि - ........ स२१ संस्कृतम् - ४ .४ पा6 - १/४ - ..........
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy