SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ [18] ०४( मनोयन याने परीक्षा - १० [416 : १ थी ५] [Marks - 100] [1] संस्कृतनुं गु४२राती रो : 1. कम्बलेन स्वीयान्यङ्गानि वृणु, येन प्रभोराज्ञा पालिता स्यात् । 2. न कमपि यूयं दुनुत, सवत्राहिंसा व्याप्नोतु, ततश्च सर्वे सुखमाप्नुवन्तु । 3. प्रव्रज्याया अनन्तरं गुरुः शिष्यमुपदिष्टवान् - 'त्वया सर्वे जीवाः रक्षणीयाः, न कमपि जीवं त्वं दुनुयाः, स्वजनस्य रागं धूनुयाः, सम्यक् संयम पालयित्वा मोक्षस्य द्वारम् अपावृणुयाः ।' 4. भोगेषु विषयेषु च निमग्नोऽपि स्थूलिभद्रः पितृमृत्योः वैराग्यं प्राप्य प्रव्रजितवान् भोगांश्च विषयांश्च पराजितवान् । 5. न प्रतिकुरुत किन्त्वङ्गीकुरुत, न तिरस्कुरुत किन्तु हृदयमाविष्कुरुत, ततश्च यूयं विश्वं वशीकुर्वीध्वम् ।। 6. 'जयताज्जिनशासनम् !' इति चिन्तयित्वा कुमारपालं हेमचन्द्राचार्य उपदिष्टवान्, ततश्चाऽऽकृष्टः कुमारपालो हेमचन्द्राचार्यं गुरुममन्यत । तेन गुरूपदेशानुसारेण सर्वत्राहिंसा घोषिता, तस्माच्च सर्वत्राहिंसा प्रतता। 7. युवां स्वदोषं न गूहतम्, स्वगुरुं निकषा गत्वा सम्यक् स्वदोषान् कथयतम्, ततश्च वां दोषाः नश्येयुः । 8. मनुते यो जगत्तत्त्वं स मुनिः कथ्यते । 9. हस्तिना ताड्यमानोऽपि न गच्छेज्जिनालयमिति घोषयति हरिभद्रः, तथापि एकदा सः जिनागमश्लोकं श्रुत्वाऽऽकृष्टो हरिभद्राचार्यो भूत्वाऽनेकान् ग्रन्थान् विवृण्वान् । [2] गु४२।तीन संस्कृत ४२ : [18] 1. तुं भोगोमा नतो नहीं, येत 20, भोगानो भने विषयोनो ति२२७२ કરી આ ભગવાન મહાવીરના પરિવારમાં ભળી જા. 2. પાથરેલ શેત્રુંજી ઉપર હીરસૂરિ મહારાજે પગ ન મૂક્યો. એનાથી તેમની અહિંસા નિશ્ચિત થાય છે. 3. વશ કરાયેલા અકબરે હીરસૂરિ મહરાજના ઉપદેશથી હિંસાને પણ છોડી દીધી. स२५ संस्कृतम् - ४ • १२१ . परीक्षा-१ 3
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy