SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ [8] नीयन यित्रो से पांय-पांय वायो बनायो : [9] नीयेन वाज्याने भएमा ३५iतरित रो : 1. सः पापानि चिनुते । 6. ते शास्त्रं विवृण्वन्ति । 2. अहं कुथं प्रतनोमि। 7. ते अस्मान् क्षण्वन्ति । 3. युवां मोक्षम् आप्नुयातम् । 8. युवां तौ दुनुथः । 4. त्वं मां शृणोषि । मि 9. अहमेतत्कर्तुं शक्नोमि । 5. कोऽपि दुखं नाऽश्नुताम् । [10] २ - भार प्रयोग २पाली ४०या पूरो :નં. સંસ્કૃત કર્મણિ | સંસ્કૃત કર્તરિ | ગુજરાતી કર્તરિ | ગુજરાતી કર્મણિ El.d.दूयते दुनोति । ते दु:४ी ४३ छ. ते दुः। ४२॥य छे. चिनुतः 2. व्यचीयन्त 3. श्रूयेय प्रहिणोति 5. अवियेताम् धुनोति अवन्ये आप्नुतः स२८ संस्कृतम् - ४ . ११८. 16-२/3-4
SR No.022984
Book TitleSaral Sanskritam Part 04
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages284
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy