SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 4. एतदुद्यानं निर्जनं निस्तृणं च विद्यते । अतः वयमत्रैव उपविशामः येन जीवहिंसा न स्यात् । 5. शस्त्राशस्त्रि - दण्डादण्डि - बाहूबाहवियुद्धैः उभये सेने बहु युद्धं कृतवत्यौ, मुन्युपदेशबुद्धौ पश्चात् तौ सेनापती उपसिद्धाचलं गतवन्तौ । 6. आहिमालयं संप्रतिराज्यमासीत् । 7. दृष्टपूर्वमपि सिद्धाचलं दृष्ट्वा स भृशममोदत । 8. अनुक्रमं सर्वान् जिनान् सः बालः पूजितवान् । 9. समवसरणे देवासुराः सर्वे यथाशक्ति भगवद्भक्तिं कृतवन्तः । [3] विग्रह डरी गुभराती : 1. वनस्य समीपम् = उपवनम् [अव्ययीभाव] मंगलनी पासे. 2. दण्डैश्च दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तम् = दण्डादण्डि [र्भव्यतिहार] દાંડાઓથી પ્રહાર કરી પ્રવર્તેલું યુદ્ધ. 3. आनगरम् = नगरं यावत् [अव्ययीभाव] नगर सुधी. 4. पूर्वं भूतम् = भूतपूर्वम् [सुप्सुप समास ] पहेला थयेलुं. 5. नर्मदायाः पश्चात् = अनुनर्मदम् [अव्ययीभाव] नर्भहानी पछी. [4] विग्रह दुरी समास : 1. धरनी पासे = उपगृहम् = गृहस्य समीपम् [अव्ययीभाव] વિઘ્નનો અભાવ विघ्नस्याऽभावः = निर्विघ्नम् [अव्ययीभाव] 2. 3. डीडानो भाव = कीटकानाम् अभावः निष्कीटकम् 4. 5. = સરલ સંસ્કૃતમ્ - ૩ [અવ્યયીભાવ] पहेला सांभणेस = पूर्वं श्रुतम् = श्रुतपूर्वम् [सुप्सुप्] विधिने खोजंग्या विना ठेवी रीते थाय तेवी रीते = विधिमनतिक्रम्य यथा स्यात्तथा = यथाविधि [अव्ययीभाव] = • ६८० 418- 1/33
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy