SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ 3. स्वमहाप्रभावनष्टारिशौर्यः भरतचक्रवर्ती अपि ऋषभदेवभगवन्तमेव शरणं मन्यते 4. ऋषभदेवादिमहावीरस्वामिपर्यवसानाः तीर्थङ्कराः कुर्वन्तु वो मङ्गलम् । 5. शुभविचारयुक्तचित्ताः सद्गुणिसज्जनाः न कदापि कमपि निन्दन्ति । 6. ज्ञानोदधौ सज्ज्ञानिमहामुनयः सदाऽवगाहन्ते । अत एव तेषामात्मा धवलः उज्ज्वलः निर्मलश्च भवति । 7. सर्वभरतक्षेत्रजयप्रत्यला अपि चक्रवर्तिनः मृत्युं जेतुं न प्रत्यलाः अभवन्, तर्हि तस्य भरतक्षेत्रजयस्य को लाभः ? 8. इदं मदीयम् इदं परकीयमिति क्षुद्रचित्ताः मन्यन्ते, मदीयं त्वदीयं सर्वस्य च इति उदारचित्ताः मन्यन्ते । 9. यथा सुरभि अपि पुष्पं सायं म्लानं भवति तथा एकस्मिन् दिने जरा अनुभवनीया एव सर्वैः, अतः यौवनमदमत्तो मा भव, वृद्धान् बहुमन्यस्व । [3] विग्रह दूरी समास : 1. अनन्ता कृपा येषां ते अनन्तकृपाः तीर्थङ्कराः । 2. अद्भुताः स्वाध्यायाः सन्ति यस्मिन् तत् = अद्भुतस्वाध्यायं पुस्तकम् । = लब्धनम्रताकः महामुनिः । लब्धा नम्रता येन सः निर्घृणहृदयः कालसौकरिकः । उदारचित्तो महावीरस्वामी । 3. 4. निर्घृणं हृदयं यस्य सः 5. उदारं चित्तं यस्य सः [4] विग्रह री गुभराती : 3. 1. सिक्ता: वृक्षा: यस्मिन् तत् 2. पृष्टाः आगमाः येन सः इष्टः मोक्षः यैः ते 4. बुद्धाः ग्रन्थाः यै: ते 5. त्यक्तानि पापानि यै: ते = સરલ સંસ્કૃતમ્ - ૩ - = = सींयायेला छे वृक्षो मां खेवं ते भंगल પૂછાયેલા છે આગમો જેના વડે એવો તે શિષ્ય ઈચ્છાયેલ છે મોક્ષ જેઓ વડે એવા તે શ્રાવકો જણાયેલા છે ગ્રંથો જેઓ વડે એવા તે સાધુઓ છોડાયેલા છે પાપો જેઓ વડે એવા તે શ્રમણો = = = = • EE. पाठ-1/31
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy