SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ [6] भावेप्रयोगनुं संस्कृतमां उपांतर :1. चौरै: दह्यते / तस्करैर्दह्यते | 6. 2. दीनैः अट्यते । 7. 3. मूर्खे: जल्प्यते । 8. 9. 4. मूर्खे: कुप्यते । 5. बालैः मुह्यते । [7] लावेप्रयोगभां उपांतर :आवाभ्यां क्षाल्यते । | 4. 2. शिष्यैः पठ्यते । 3. मयूरैः नृत्यते । [8] भूटती विगतो : 1. 5. નં. ગુજરાતી કર્તરિ વાક્ય ગુજરાતી કર્મણિ વાક્ય 1 भरत महाराभ भगवानने पूछे छे. 2 |શ્રાવકો દેરાસર જાય 3 | સાધુઓ આગમ ભણે છે. 4 मुनिखो घ्या पाणे छे. 5 प्राज्ञ धर्म खायरे छे. 6 | सभ्भनने ते सेवे छे. 7 लाईने तमे सह भजो छो. |8|तेखो घां संस्कृत लये छे. છે. ભરત મહારાજા વડે ભગવાન પૂજાય છે. શ્રાવકો વડે દેરાસર ४वाय छे. कृषीवलैः तुष्यते । । 7. मेघैः नश्यते । 6. जिनैः सिध्यते I સંસ્કૃત કર્તરિ વાક્ય | भरतो नृपतिः जिनं पूजयति । श्रावका: जिनालयं गच्छन्ति । साधवः आगमं शिक्षन्ते । छे. मुनयः दयां पालयन्ति । સાધુઓ વડે આગમ लगाय छे. भुनिखो वडे घ्या पणाय प्राज्ञ वडे धर्म खायराय छे. प्राज्ञो धर्ममाचरति । તેના વડે સજ્જન सेवाय छे. स सज्जनं सेवते । તમારા દ્વારા ભાઈ લઈ ४वाय छे. તેઓ વડે સંસ્કૃત शाय छे. [9] छूटी पाडेली संधि : 9 |તે બધી સ્ત્રીઓ જંગલમાં તે સ્ત્રીઓ વડે જંગલમાં भयछे ४वाय छे. 4. तस्मात् + ज्ञानम् । 5. तस्मात् + ह्रियते । સરલ સંસ્કૃતમ્ - ૩ जिनैः सृज्यते । जनैरिष्य 1 भटैः धाव्यते । उदधिभिः क्षुभ्यते । 1. मुनिभिः + राजगृहनगरे । 2. कस्मै + इति । 3. महावीराय + इति + अर्थः । • ३४ • यूयं भ्रातरं नयथ । ते संस्कृतं पठन्ति । ताः वनं गच्छन्ति । 8. 9. 6. 7. 8. 9. युवाभ्यां क्षम्यते । नृभि: मिल्य I नद्या स्पृश्यते । સંસ્કૃત કર્મણિ વાક્ય भरतेन नृपतिना जिन: पूज्यते । श्रावकैः जिनालयः गम्यते । साधुभिरागमः शिक्ष्यते । मुनिभिः दया पाल्यते । प्राज्ञेन धर्म आचर्यते । | तेन सज्जनः सेव्यते । युष्माभिः भ्राता नीयते । तैः संस्कृतं पठ्यते । ताभिः वनं गम्यते । मया + अपि + ईक्ष्यते । ताम् + अवामन्यत । तादृक् + ज्ञानम् । परि + छेदः । 2018-1/13
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy