SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Eco 1111 ; ; गोपाः गोपा १33. दन्त = ६iत[.] ओ.. . द्वि.. 4.4. प्र. → दन्तः दन्तौ दन्ताः वि. → दन्तम् ॥ दन्तान्, दतः तृ. → दन्तेन, दता दन्ताभ्याम्, दद्भ्याम् दन्तैः,दद्भिः → दन्ताय, दते दन्तेभ्यः, दद्भयः पं. → दन्तात्, दतः ५. → दन्तस्य, दतः दन्तयोः, दतोः दन्तानाम्, दताम् स. → दन्ते, दति " , " दन्तेषु, दत्सु संमो.→ दन्त ! दन्तौ ! दन्ताः ! १३४. गोपा = गोवाण [पु.] प्र. वि. → गोपाः गोपाः गोपौ गोपाम् गोपः तृ. वि. → गोपाभ्याम् गोपाभिः य. वि. → गोपे गोपाभ्यः पं. वि. → गोपः गोपोः स. वि. → गोपि सं. वि. → गोपाः ! गोपौ ! गोपाः ! १३५. सुधी = श्रेष्ठ बुद्धिवाणो [.] प्र. वि. → सुधीः __ सुधियौ सुधियः सुधीम् सुधिया सुधीभ्याम् सुधीभिः य. वि. → सुधिये सुधीभ्यः सुधियः ५. वि. → सुधियोः सुधियाम् स. वि. → सुधियि सुधीषु संबोधन→ सुधीः ! सुधियौ ! सुधियः ! सस संस्कृतम् - 3 . १८७ . જ રૂપાવલી # गोपाम् गोपासु do o o o o o o 1111 1111 हं o o o o o o o TTTTTT ,
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy