SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ५६. गच्छत् = ४ता / ४तुं / ४६ रहेद्धुं [ अत् अन्तवाणा पुं.] से. व. द्वि. व ज.व. गच्छन्तौ गच्छन्तः गच्छतः गच्छद्भिः u. la. → P. Pa. → तृ. वि. →>> 21. a. → i. la. a. la. → 21. la. → संबोधन → u. la. → P. Pa. → ¿. la. → 21. la. → पं.वि. ष. वि. 21. la. → संशोधन गच्छन् गच्छन्तम् गच्छता गच्छते Pa. Pa. → वि. -> -> गच्छतः 11 भवान् भवन्तम् भवता भवते भवतः गच्छति गच्छन् ! गच्छन्तौ ! ५७. भवत् = आप [अत् अन्तवाणा पुं.] भवन्तौ 11 11 गच्छद्भयाम् 11 ददत: तृ. य. वि. i. la. u. la. → 21. la. → ददति संशोधन → ददत् - द् ! સરલ સંસ્કૃતમ્ - ૩ • १७१• 11 11 गच्छतोः " 11 भवद्भ्याम् 11 11 भवतोः 11 भवताम् भवति भवत्सु भवन् ! भवन्तौ ! भवन्तः ! ५८. ददत् = आपतो / खापी रहे [ अत् अन्तवाणा पुं.] u. la. → ददत् - द् ददौ ददतम् ददता ददते " ददद्भयाम् 11 11 ददतोः " गच्छद्रयः 11 ददतौ ! गच्छताम् गच्छत्सु गच्छन्तः ! भवन्तः भवतः भवद्भिः भवद्भ्यः " ददत: 11 ददद्भिः ददद्भयः 11 ददताम् ददत्सु ददत: ! રૂપાવલી
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy