SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ इमान् / एनान् एभिः एभ्यः एषाम् ॐ ů od c d d d वं 111111 1111 111 d d d d d d & में इमाः इमाः । एनाः आभिः २८. इदम् = [.] अयम् . इमौ इमम् / एनम् इमौ / एनौ अनेन / एनेन आभ्याम् य. वि. → अस्मै पं. वि. , अस्मात् अस्य अनयोः । एनयोः अस्मिन् " | " 30. इदम् = ॥ [स्त्री.] इयम् इमे इमाम् / एनाम् इमे / एने अनया / एनया आभ्याम् य. वि. , अस्यै अस्याः अनयोः / एनयोः स. वि. → अस्याम् " ।" उ१. इदम् = ॥ [नपुं.] प्र.वि. → इदम् इमे वि.वि. → इदम् / एनद् इमे / एने महीन। ३५ो इदम् पुंल्सिंग प्रभो..... उ२. अदस् = 40 [.] प्र.वि. → असौ अमू दि.वि. → अमुम् अमुना अमूभ्याम् य. वि. → अमुष्मै पं. वि. → अमुष्मात् प. वि. → अमुष्य अमुयोः स. वि. → अमुष्मिन् * स२६ संस्कृतम् - 3 . १६ . आभ्यः आसाम् आसु इमानि इमानि/ एनानि अमी अमून् अमीभिः अमीभ्यः अमीषाम् अमीषु 8.३पावती :
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy