SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 7. आवां राजगृहनगरमगाव । 8. हे राम ! यथा खलगिरा भवता अहं त्यक्ता / भवान् मामत्याक्षीत् तथा भगवत्कथितं धर्मं मा जह्यात् । 9. इत्थम् । इति अस्माकं संस्कृतं पूर्णमभवत् । [3] ३५ो : 1. अज्वालीत् 6. अलीढ 2. अधैषीत् 7. अद्विक्षत् 3. अधौषीत् 8. अजक्षीत् 4. अधात् 9. अरैक्षीत् 5. अधुक्षत [4] पूटती विगतो :નં. રૂપ મૂળધાતુ અર્થ પુરુષ/વચન બાકીના બે રૂપ 1.| असेविष्ठाः । सेव् सेवj | ૨/૧ असेविषाथाम् | असेविध्वम् 2. | अस्वादिषाथाम् | स्वाद् ચાખવું ર/ર अस्वादिष्ठाः | अस्वादिध्वम् अगूहिषत गुह છૂપાવવું ૨/૩ अगूहिष्ट अगूहिषाताम् अयाचिषत याच् માંગવું अयाचिष्ट अयाचिषाताम् आर्जिष्व अर्ज ભેગું કરવું १/२ आर्जिषम् आर्जिष्म अलषिष्वहि ઈચ્છવું १/२ अलषिषि अलषिष्महि अबोधिषम् बुध् જાણવું अबोधिष्व अबोधिष्म अभ्रमिषुः ભમવું 3/3 अभ्रमीत् अभ्रमिष्टाम् अजृम्भिष्ट जृम्भ् ॥सुं पातुं| 3/१ अजृम्भिषाताम् अजृम्भिषत [5] ३५ो :1. श्रु - 5/P = समगq अश्रौषम् अश्रौष्व अश्रौष्म अश्रौषीः अश्रौष्टम् अश्रौष्ट अश्रौषीत् अश्रौष्टाम् अश्रौषुः 2. वन् - 8/A = wing अवनिषि अवनिष्वहि अवनिष्महि अवथाः/अवनिष्ठाः अवनिषाथाम् अवनिध्वम् अवनिष्ट/अवत अवनिषाताम् अवनिषत 3/3 लष् ૧/૧ भ्रम् ** स२६ संस्कृतम् - 3 • १५3 . 0406-२/38
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy