SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ [3] ३५ो : 1. अरब्ध 2. अश्वयीत् 3. अधृत 4. 5. [4] ३५ो : 2. अस्मेष्ट अशंसीत् 1. मुद् - 1 / A = ખુશ થવું अमोदिषि अमोदिष्ठाः 3. अमोदिष्ट भज् - 1/0 = अभाक्षम् अभाक्षीः अभाक्षीत् 6. आर्हीत् 7. पलायिष्ट 8. अराजी 9. अयाचीत् = अमोदिष्वहि अमोदिषाथाम् अमोदिषाताम् ભજવું अभाव अभाक्तम् अभाक्ताम् अमोदिष्महि अमोदिध्वम् अमोदिड्ढ्वम् अमोदिषत अगोपायिष्म गुप् - 1/P છૂપાવવું अगोपायिषम् अगोपायिष्व अगोपायीः अगोपायिष्टम् अगोपायिष्ट अगोपायीत् अगोपायिष्टाम् अगोपायिषुः अभाक्ष्म अभाक्त अभाक्षुः • १५१ • " સંસ્કૃત > English_ खेटलान्टिङ खेटले अतलान्तिक, भेनुं तणियुं } अन्त अशुं हाथ લાગતું નથી તેવો સાગર તેને અતાન્તિ જ કહેવાય ને ! ઉચ્ચાર કરવો ન ફાવે ને એટલાન્ટિક બોલો તો તમારી મરજી. વર્તમાન દશ્ય विश्वना अंत सुधी ईसायेला प्रदेशने अन्तरन्तिका ( = अंतनो छेवाडानो भाग ४ अहेवाय ने! जोलो भले अॅन्टार्टि... સરલ સંસ્કૃતમ્ - ૩ 418-2/338
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy