SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ه 5. वसंततॊ वृक्षे पुष्पाणि उत्पनीपदिष्यन्ते लोकानां च मनसि प्रमोदः जञ्जनिष्यते। 6. यदि त्वं गुरुं वावन्द्येथाः तदा तव गर्वः नानश्येत । 7. त्वं नमस्कारमहामन्त्रं जञ्जप्यस्व । 8. तात्यज्ये, अतात्यज्ये, तात्यज्यै, तात्यज्येय, तात्यजिताहे, तात्यजिष्ये, अतात्यजिष्ये, तात्यजिषीय, तात्यजाञ्चक्रे, अतात्यजिष्ट... इत्यादीनि त्यज्धातोः रूपाणि सन्ति। 9. अज्ञानं जीवानां विवेकं जेघ्नीयते । [3] पूटती विगतो :न. ३५ भूणातुपुरुष/वयन ५ | मर्थ । બાકીના બે રૂપ | 1 |अजरीजृम्भिष्येथाम् | जृम्भ | २ | २ यातिपत्त्यर्थ | 4॥पाईअजरीजृम्भिष्यथाः अजरीजृम्भिष्यध्वम् शाश्लाघ्येरन् श्लाघ् | 3 | 3 विध्यर्थ प्रशंसा १२वी शाश्लाघ्येत शाश्लाघ्येयाताम् सासह्यामहै सह् | १ | 3 આજ્ઞાર્થ | सडे सासौ, सासह्यावहै दोदुहितासे શ્વસ્તન दोदुहितासाथे दोदुहिताध्वे अजोस्यत છૂપાવવું अजोडूयेताम् अजोढूयन्त जाजक्ष्यावहे વર્તમાન ખાવું जाजक्ष्ये जाजक्ष्यामहे बेभीयिष्येते ડરવું बेभीयिष्यते बेभीयिष्यन्ते देधीयिषीध्वम् धा | २ | 3 | आशावार्थ | १।२५५ ४२ | देधीयिषीष्ठाः देधीयिषीयास्थाम् बेभ्रीयाञ्चक्रे भृ | १ | १ | ५६ । म२ | बेभ्रीयाञ्चकृवहे बेभ्रीयाञ्चकृमहे [4] यङन्त ३५ : 1. चोक्रुध्यते 4. सेसिच्यते 7. चेक्रीयते 2. चोकुप्यते 5. योयुज्यते 8. अशाश्यते 3. देद्विष्यते 6. नेनिज्यते 9. चेक्रीयते * स२८ संस्कृतम् - 3 • १४४ . -२/308 २ | १ ه | हो ه م | له | २ | સામાન્ય
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy