SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ || - 2. गिरिरपि उपलायते, विषमपि अमृतायते, विघ्नोऽपि महोत्सवायते । हन्त ! वनमपि स्वगृहायते । 3. पुण्यपापे एव परलोकयायिनी, धनादि न । 4. बौद्धाः अपि जैनसिद्धान्तं स्वीकुर्वन्त्येव । 5. कवर्गीयाः कण्ठ्याः सन्ति, तवर्गीयाः दन्त्याः सन्ति । 6. हेमचन्द्रीयकथासु उपमाः अतीव सुन्दराः भवन्ति । 7. अयं ग्रन्थः चिरन्तनाचार्यलिखितोऽस्ति । 8. तदेव ज्ञानं सत्यं यत्प्राप्य जीवो भृशं नम्रो भवति । 9. अनन्तोपकारिणे महावीरपरमात्मने कोटीशः नमः । [3] मोगा :| न. तद्धित મૂળશબ્દ અર્થ वैयाकरण व्याकरण વૈયાકરણી द्वात्रिंशद्वात्रिंशिका | द्वात्रिंशद्-द्वात्रिंशद् બત્રીસ-બત્રીસી नैमित्तिक निमित्त નૈિમિત્તિક शीत 838 मासिक मास માસિક मानसिक માનસિક पुरातन पुरा પહેલાંનું दयालु दया દયાળુ शोभते અત્યંત શોભે છે [4] A. मोगा : 1. राजन् 4. मन्दर 7. पुत्र 2. कुबेर | 5. उपायन 8. उपल 3. कुञ्जर । 6. पर्ण । । 9. शव B. नामसाबित पातुमओ : 1. नगरायते । 4. धान्यायते । 7. वदनायते 2. सर्पति । 5. आपणायते । 8. श्वभ्रायते 3. सङ्केतायते । 6. दुःखति । 9. मोदकायते स२५ संस्कृतम् - 3 • १३८ . पा6-२/२८ शैत्य & Fi मनस् शोभतेरूपम्
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy