________________
5.
6. तेषु नवतत्त्वानि प्ररूपयामासिवांसः ।
7.
तत्र नवतत्त्वेषु तृतीयं तत्त्वं पुण्यनामकम् एतत्पुण्यप्रभावेण कुमारपालराजा महत्साम्राज्यम् आपिवान् ।
8.
कुमारपालराजा पूर्वभवे भगवतः पुष्पैः पूजां चकृवान् ।
9. तेन च तादृशं पुण्यं बबध्वान् येन महाराज्यं सः विविद्वान् । [3] खोजमाए। :
नं.
1.
2.
3.
4.
5.
6.
7.
8.
9.
[4]
नं.
गणधरा: द्वादश अङ्गसूत्राणि रचयामासिवांसः ।
1.
2.
3.
4.
5.
6.
7.
8.
9.
કૃદન્ત
उदीयिवस्
आनर्द्वस्
चिकीर्वस्
चिक्रियाण
चखाद्वस्
जगाहान
गमिष्यत्
गृहंतो :
મૂળધાતુ
उद्
+ इ
अद्
उञ्छाञ्चकृवस् उञ्छ् ह्
काङ्क्ष
काङ्क्ष
૧
ધાતુ
वर्ण्
शंस्
भाष्
भञ्ज्
भक्ष्
वच्
पाल्
प्री
बुध्
સરલ સંસ્કૃતમ્ - ૩
कृ
क्री
ગણ પદ પ્રયોગ
કરિ
કર્તરિ
કર
કર
કર
કર્મણિ
કર
કર
કર
खाद्
गाह्
गम्
ર
P
१. P
P
P
U
U
P
८
८
૧
૧
૧
પરોક્ષ કૃદન્ત
वर्णयाञ्चकृवस्, वर्णयाञ्चक्राण
शशस्वस्
बभाषाण
बभज्वस्
AP
भक्षयाञ्चकृवस्, भक्षयाञ्चक्राण
ऊचिवस्
पालयाञ्चकृवस्, पालयाञ्चक्राण पिप्रीवस्, पिप्रियाण
बुबुध्वस्
• १३२ •
બાકી રહેલું કૃદન્ત
उदेष्यत्
अर्दिष्यत्
उच्छिष्यत्
चकाङ्क्षवस्
करिष्यत्
क्रेष्यमाण
खादिष्यत्
गाहिष्यमाण
जग्मिवस्
ભવિષ્ય કૃદન્ત
वर्णयिष्यत्, वर्णयिष्यमाण
शंसिष्यत् भाषिष्यमाण
भङ्क्ष्यत्
भक्षयिष्यत्, भक्षयिष्यमाण
वक्ष्यत् पालयिष्यत्, पालयिष्यमाण
प्रेष्यत्, प्रेष्यमाण
बोधिष्यत्
(પાઠ-૨/૨૫