SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 5. 6. तेषु नवतत्त्वानि प्ररूपयामासिवांसः । 7. तत्र नवतत्त्वेषु तृतीयं तत्त्वं पुण्यनामकम् एतत्पुण्यप्रभावेण कुमारपालराजा महत्साम्राज्यम् आपिवान् । 8. कुमारपालराजा पूर्वभवे भगवतः पुष्पैः पूजां चकृवान् । 9. तेन च तादृशं पुण्यं बबध्वान् येन महाराज्यं सः विविद्वान् । [3] खोजमाए। : नं. 1. 2. 3. 4. 5. 6. 7. 8. 9. [4] नं. गणधरा: द्वादश अङ्गसूत्राणि रचयामासिवांसः । 1. 2. 3. 4. 5. 6. 7. 8. 9. કૃદન્ત उदीयिवस् आनर्द्वस् चिकीर्वस् चिक्रियाण चखाद्वस् जगाहान गमिष्यत् गृहंतो : મૂળધાતુ उद् + इ अद् उञ्छाञ्चकृवस् उञ्छ् ह् काङ्क्ष काङ्क्ष ૧ ધાતુ वर्ण् शंस् भाष् भञ्ज् भक्ष् वच् पाल् प्री बुध् સરલ સંસ્કૃતમ્ - ૩ कृ क्री ગણ પદ પ્રયોગ કરિ કર્તરિ કર કર કર કર્મણિ કર કર કર खाद् गाह् गम् ર P १. P P P U U P ८ ८ ૧ ૧ ૧ પરોક્ષ કૃદન્ત वर्णयाञ्चकृवस्, वर्णयाञ्चक्राण शशस्वस् बभाषाण बभज्वस् AP भक्षयाञ्चकृवस्, भक्षयाञ्चक्राण ऊचिवस् पालयाञ्चकृवस्, पालयाञ्चक्राण पिप्रीवस्, पिप्रियाण बुबुध्वस् • १३२ • બાકી રહેલું કૃદન્ત उदेष्यत् अर्दिष्यत् उच्छिष्यत् चकाङ्क्षवस् करिष्यत् क्रेष्यमाण खादिष्यत् गाहिष्यमाण जग्मिवस् ભવિષ્ય કૃદન્ત वर्णयिष्यत्, वर्णयिष्यमाण शंसिष्यत् भाषिष्यमाण भङ्क्ष्यत् भक्षयिष्यत्, भक्षयिष्यमाण वक्ष्यत् पालयिष्यत्, पालयिष्यमाण प्रेष्यत्, प्रेष्यमाण बोधिष्यत् (પાઠ-૨/૨૫
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy