SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 6. किन्तु, चक्ररत्नं न बाहुबलि जघान, अन्यायात् क्रुद्धः बाहुबलिः मुष्टिना भरतं हन्तुं दधाव । 7. 'अयं तु मम अग्रजः' - इति विमृश्य बाहुबलिः तेनैव मुष्टिना लुञ्चनं चकार । 8. वर्षं यावद् अतिकठिनां साधनां कृत्वा स केवलज्ञानं विवेद । 9. भरतः राजा चक्रवर्ती बभूव, एकदा च आदर्शभुवने भरतराजाऽपि केवलज्ञानं विवेद । [3] पूटती विगतो :નિ. ધાતુ ગણ પદ| અર્થ પુરુષ એકવચન | દ્વિવચન | બહુવચન १०/U | यो२j | १ || चोरयामास चोरयामासिव | चोरयामासिम १ | A| होवू प्रेक्षाञ्चकृषे प्रेक्षाञ्चक्राथे प्रेक्षाञ्चकृट्वे | १०| | 5j | 3 | कथयाञ्चकार कथयाञ्चक्रतुः कथयाञ्चक्रुः १०/U | વર્ણવવું वर्णयाम्बभूविथ | वर्णयाम्बभूवथुः | वर्णयाम्बभूव લજ્જા પામવી जिहाय जिहियतुः जिहियुः ભરવું बभार बभृव बभृम २ | P| જાગવું जजागरतुः जजागरुः | १०| | રચવું रचयामासिथ रचयामासथुः | २ | P ig विवेद विविदिव विविदिम [4] मोगमा :|| રૂપ મૂળધાતુ અર્થ પુરુષ વચન તેની લાઈનના બીજા બે રૂપ 1 जक्षतुः | जश् । ते मे पातुं | 3 | २ जजक्ष जक्षुः | विदाञ्चक्रथुः विद् | तभे असे तु] २ | २ विदाञ्चकर्थ विदाञ्चक्र | ईशामासतुः ईश् ते मे २।४ तुं| 3 | २ ईशामास ईशामासुः | बिभयामासथुः भी | तमे थे 30 उता २ | २ | बिभयामासिथ | बिभयामास जागराम्बभूवतुः जागृ ती या हत 3 | २ जागराम्बभूव | जागराम्बभूवुः गोपायाञ्चक्र | તમે રક્ષા કરી હતી गोपायाञ्चकर्थ | गोपायाञ्चक्रथुः पणायाञ्चकर्थ | पण् | तें डोड 48 ती पणायाञ्चक्रथुः। पणायाञ्चक्र 8| ताडयाम्बभूविम| ताड् | म मायुं तुं | १ | 3 ताडयाम्बभूव | ताडयाम्बभूविव धूपायाञ्चक्रुः | धूप् | तमोभे तपायुं तुं| 3 | 3 धूपायाञ्चकार | धूपायाञ्चक्रतुः * स२८ संस्कृतम् - 3 • १२८. पाठ-२/२४ Pwww जजागर रचयामास | www
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy