SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ 4. भगवत्कथनं श्रुत्वा गणभृद्धृदि सम्यग्ज्ञानप्रकाशः वितस्तार । 5. नलराजा पणायाञ्चकार/द्यूतं चिक्रीडे, ततश्च वनं जगाम, दुःखी बभूव। शय्यम्भवसूरिरुवाच - 'अयं मनकः मे पुत्रः आसीत्' । 7. वस्तुपालस्य सङ्घोऽत्युल्लासेनोत्साहेन च शत्रुञ्जयं प्रति चचाल । 8. तौ द्वौ निर्जरसौ/देवौ सनत्कुमारपदोः पेततुः ।। 9. भगवान् महावीरः पूर्वभवे गर्वं चकार, व्यलीकं (=उत्सूत्रं) चोवाच अतः अनन्तकालं यावत् संसारे बभ्राम । [3] पूटता विगतो : धातु | | પદ અર્થ પુરુષ એકવચન દ્વિવચન | બહુવચન | १ | P जेपतुः फेलिथ फेलथुः નમવું ननम/ननाम नेमिव नेमिम જપવું जजाप जेपुः ચાલવું चेलिथ चेलथुः चेल ફળવું फेल | કાબૂમાં રાખવું ययाम येमतुः પ્રસન્ન થવું | ૧ ससद/ससाद सेदिव सेदिम Hixb | 3 आनञ्ज |आनञ्जतुः | आन ः જવું शुशविथ | शुशुवथुः । शुशुव नाश पाम | १ | शशद/शशाद | शेदिव येमुः शेदिम [4] ओणमा :નં. ( રૂપ | અર્થ મૂળધાતુ પુરુષ વચન બાકી રહેલા બે રૂપો | सुः | तो त्रास पाभ्या त्रस् तत्रास | तत्रसतुः । वेसतुः जजरतुः | ते वे घ२४॥ यया | जृ | जजार | जजरुः । जेरुः | सस्वजाथे |तमे भेटया उता स्वञ् | २ | २ | सस्वजिषे सस्वजिध्वे 4.] त्रेध्वे तमे १२माया त त्रप् | २ | 3 त्रेपिषे/त्रेप्से पाथे आनक्ष १ आनक्षिव/आनक्ष्व आनक्षिम/आनक्ष्म Paa 10m - हिती * स२१ संस्कृतम् - 3 • १२६ . 5406-२/२
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy