SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 2. [2] गु४२।तीन संस्कृत :1. भगवता नवतत्त्वानि कथितानि - तत्र प्रथमं जीवतत्त्वम्, द्वितीयम् अजीवतत्त्वम्, तृतीयं पुण्यतत्त्वम्, चतुर्थं पापतत्त्वम्, पञ्चमम् आश्रवतत्त्वम्, षष्ठं संवरतत्त्वम्, सप्तमं बन्धतत्त्वम्, अष्टमं निर्जरातत्त्वं नवमञ्च मोक्षतत्त्वम् । प्रथमजीवतत्त्वस्य चतुर्दशभेदाः, यो जीवति स जीव उच्यते । 3. द्वितीयस्याऽजीवतत्त्वस्याऽपि चतुर्दशभेदाः, तद्यथा - अजीवस्य मुख्याः पञ्च भेदाः, प्रथमः धर्मास्तिकायः, द्वितीयः अधर्मास्तिकायः, तृतीयः आकाशास्तिकायः, चतुर्थः पुद्गलास्तिकायः, पञ्चमः कालः । 4. तत्र धर्मास्तिकायाऽधर्मास्तिकायाऽऽकाशास्तिकायानां त्रयो भेदाः सन्ति । प्रथमः भेदः स्कन्धः, द्वितीयः देशः, तृतीयश्च प्रदेशः । 5. पुद्गलास्तिकायस्य चत्वारो भेदाः, प्रथमः भेदः स्कन्धः, द्वितीयः देशः, तृतीयः प्रदेशः चतुर्थश्च परमाणुः । 6. एतेषां सर्वेषां भेदानां मीलनेनाऽजीवानां चतुर्दशभेदाः भवन्ति । पुण्यस्य द्विचत्वारिंशभेदाः, पापस्य व्यशीतिभेदाः, आश्रवस्य द्विचत्वारिंशभेदाः संवरस्य च सप्तपञ्चाशद्भेदाः सन्ति । 8. निर्जरायाः द्वादशभेदाः मोक्षस्य च पञ्चदशभेदाः, एतेषां सर्वेषां मीलनेन नवतत्त्वस्य द्व्यशीत्यधिकद्विशतभेदाः भवन्ति ।। 9. एतेभ्य: नवतत्त्वेभ्यः प्रथमं द्वितीयं च तत्त्वं ज्ञेयम्, चतुर्थम्, पञ्चमं सप्तमञ्च हेयम्, तृतीयम्, षष्ठम्, अष्टमं नवमञ्च उपादेयम् । [3] संस्कृतमा समेत संध्यानुं गु४२।ती : 6. 6,324 61. योन 2. 9,486 1.. योन 7.63,245 51. योन 3. 31,623 योन 8. 33,333 11, योन 4. 94,868 411. योन 9. 78,333 11, योन 5. 3,16,228 योन ** A२६ संस्कृतम् - 3 पाठ-२/२03 1. 79 ૧ ૧૭.
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy