SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ [3] નં. મૂળધાતુ અર્થ ગણ પદ કાળ પ્રયોગ પુરુષ એકવચન દ્વિવચન બહુવચન हाये हायाव हायामहे ऐयः ऐयृतम् ऐयृत जुहोतु जुहुताम् जुह्व जिहीया: जिहीयातम् जिह्नीयात मिमीते मिमाते मिमते अदीये अदीयावहि अदीयामहि 1 2 3 4 5 6 he has chaa 5 7 = જવું હોમવું शरभायुं 3 परस्मैपट्टी विध्यर्थ उतरि માપવું ૩ આત્મનેપદી વર્તમાન કરિ આપવું ૩ | ઉભયપદી |હ્યસ્તન કર્મણિ ધારવું ૩ | ઉભયપદી |વિધ્યર્થ કર્તરિ 8 पृ ભરવું 3 परस्मैपट्टी ह्यस्तन उर्तरि 3 9 निज् साई ४२ उ उभयपट्टी आज्ञार्थ उतरि २ = = = = 7. तस्य कीर्तिः दिवं यावद् उज्जिहीते । 8. बृहस्पतिनाऽपि न भगवतः गुणा मीयन्ते । यथा दिवि देवा असङ्ख्येयाः गगने च तारकाणि असङ्ख्येयानि तथा भगवति गुणा अपि अगण्याः । 9. त्वं जैनोऽसि तथापि रात्रिभोजनं कुर्वन् न जिह्रेषि ? जहाहि रात्रिभोजनम्, नेनेक्तु स्वात्मानम् । छूटती विगतो : = = हा = [4] ३पोनी साधनिडा : 1. वेवेष्टि विष्+ति विविष्+ ति [ द्वितिना नियम-१थी ] वेवेष् + ति [द्विति नियम-G थी] वेवेष्+टि [व्यं४नसंधि नियम-१४थी ] वेवेष्टि 2. नेनेक्ति निज्+ति निनिज् + ति [ द्विरुति थवाथी] नेनेज् + ति [ द्विति नियम-G थी ] = ऋ हु ह्री मा दा જવું धा ૩ આત્મનેપદી વર્તમાન કર્મણિ ૧ ૩ | પરઐપદી |હ્યસ્તન કરિ | ૨ ૩ |પરપદી |આજ્ઞાર્થ કર 3 २ ग्+ति [व्यं४नसंधिनियम-२४थी ] नेनेक्+ति [व्यं४नसंधि नियम-१थी ] नेनेक्ति । * સરલ સંસ્કૃતમ્ - ૩ = 3. बिभीवः भी+वः = भी+वः द्विति थवाथी ] बीभी+व: [ द्विरुति नियम - Aथी] • बिभी+व: [ द्विरुति नियम-C थी ] बिभीवः = = = 4. बिह भृ+हि भृभृ + हि [[द्विरुति थवाथी ] बृभृ + हि = - बिभृ + हि [ द्विरुतिना नियम-E थी ] बिभृहि । = 3 ૧ = ૨ दध्याः दध्यातम् दध्यात अपिपः अपिपूर्तम् अपिपरः नेनिक्ष्व नेनिजाथाम् नेनिग्ध्वम् = • १०६ • [[द्विरुतिना नियम - A थी ] ઊપાઠ-૨/૧૫
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy