SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ इदं निदधामि, इदं निदधामि, इदमपि निदधामि - एतादृशी लेश्या परिग्रहस्य, एतां लेश्यां जह्यात् । तव प्रतिज्ञाम् अवधेहि, आत्तां प्रतिज्ञां मारणान्तिकोपसर्गेऽपि प्राज्ञा न जहति । य: अतिथीन् बिभर्ति स लोके सज्जनः उच्यते । तौ नाऽयुध्येताम् किन्तु समादधाताम्, अतः तौ परस्परम् उपायनं दत्तः । 9. त्वं मर्यादासहितानि वासांसि परिधेहि । 1 5. 6. 7. 8. [3] छूटती विगतो : नं. ધાતુ અર્થ आ+दा લેવું 2 धा ધારવું 3 वि+धा કરવું 4 अपि+ धा ઢાંકવું 5 सम्+आ+धा समाधान १२ 6 दुह् 7 भी 8 9 लिह द्विष् દોહવું ડરવું ચાટવું દ્વેષ કરવો [4] छूटती विगतो : नं. અર્થ 1 ધ્યાન દેવું 2 आश्रयखापवो 3 4 5 મૂળધાતુ ગણ अव + धा भृ नि+धा મૂકવું પહેરવું परि+धा સંધિ કરવી सं+धि ગણ પદ કાળ પુરુષ એકવચન ૩ |ઉભય વર્તમાન ૧ आद ૩ |ઉભય હ્યસ્તન ર अदधाः 3 अभय आज्ञार्थ 3 विधत्ताम् ૩ |ઉભય વિધ્યર્થ २ अपिदध्याः 3 उभय आज्ञार्थ 3 समादधातु अदुहि बिभेति लिहीथा: ઉભય હ્યસ્તન ૧ अद्वेषम् ર ઉભય હ્યસ્તન ૧ ૩ પરસ્ત્રે વર્તમાન/ ૩ ૨ |ઉભય વિધ્યર્થ| ૨ ૨ દ્વિવચન બહુવચન आ आदद्महे अधत्त अधत्तम् विदधाताम् विदधताम् अपिदध्यातम् अपिदध्यात समाधत्ताम् समादधतु अदु अहि बिभितः/बिभीतः बिभ्यति लिहीयाथाम् लिहीध्वम् अद्विष्व अद्विष्म પદ કાળ વચન પ્રથમપુરુષ દ્વિતીયપુરુષ તૃતીય પુરુષ ૩ | ઉભયપદી વર્તમાન ૧ अवदधे अवधत्से अवधत्ते ૩ |ઉભયપદી હ્યસ્તન ૨ अभिव ૩ |ઉભયપદી આજ્ઞાર્થ ૩ ૩ |ઉભયપદી વિધ્યર્થ| ૨ परिदधीवहि परिदधीयाथाम् परिदधीयाताम् ૬ |પરસ્મૈપદી વર્તમાન ૧ संधियामि संधियसि संधियति अबिभृतम् अबिभृताम् निदधामहै निधद्ध्वम् निदधताम् [5] सरमा ३५ : 1. दत्स्व - बिभृष्व | 4. दद्यात् - बिभृयात् 7. अदत्त - अबिभृत 2. ददीत - बिभ्रीत 5. दद्ध्वम् - बिभृध्वम् 8. ददते - बिभ्रते अदत्था: - अबिभृथाः | 9. दत्थ - बिभृथ 3. दत्तः - बिभृतः | 6. સરલ સંસ્કૃતમ્ - ૩ • १०३ • પાઠ-૨/૧૪
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy