SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सारमेयो यथा निस्सारम् अस्थि लेढि तथा यूयं वित्ताय मा अन्यस्य पादौ लीड्ढ्वम्, उद्युङ्ग्ध्वम्, न्यायाद् धनं प्राप्नुत । महोपाध्याययशोविजयाः सर्वाणि न्यायशास्त्राणि अवेदुः अध्यैयत च, अत: ते जिनशासनगगने सूर्य इव अचकासुः । त्वं विद्विषां विनाशं न, किन्तु शत्रुतायाः विनाशम् उड्ढि, यत: शत्रवोऽपि न हन्तव्याः । 8. यूयं विद्विड्भ्यः अपि नाऽद्विड्ढ्वम्, तद् अतीव सम्यक् कृतम् । 9. धेनुं यथा गोपाल: दोग्धि तथा शास्त्रपदार्थं त्वं दुग्धि । छूटती विगतो : [4] नं. 5. 6. [3] नं. धातु અર્થ ગણ 1 लिह् याटवु ર 2 दुह् छोट ૨ 3 दिह લેપવું ૨ 4 हन् एवं ર 5 द्विष् द्वेष वो २ 7. 8 9 પરૌંપદી |હ્યસ્તન ૧ 6 विद् भावु ૨ 7 चक्ष् કહેવું ૨ |આત્મનેપદી આજ્ઞાર્થ 3 8 ईड् वप्पाशवु २ आत्मनेपही विध्यर्थ ૧ ईडीय 9 ईश् २1४ ४२वुं २ आत्मनेपछी ह्यस्तन ૨ ऐश्वहि छूटती विगतो : અર્થ ધાતુ ગણ પદ કાળ પુરુષ એકવચન ૨ | પ૨સ્મૈપદી વર્તમાન ૧ चकास्मि ર પરમૈપદી હ્યસ્તન ૨ अदरिद्राः ર પરૌંપદી આજ્ઞાર્થી ૩ वष्टु 1 प्राश 2 गरीब थपुं 3 छ 4 ६२छ 5 साई ४२ चकास् दरिद्रा 6 पिडार 7 મારવું લેપવું ખાવું સરલ સંસ્કૃતમ્ - ૩ કાળ વચન પ્રથમપુરુષ દ્વિતીયપુરુષ તૃતીયપુરુષ अलेट्-ड् अलेट्-ड् दुग्ध: दिहीध्वम् दुग्धः दिहीरन् द्विष् हन् પદ ૧ अहम् ઉભયપદી |હ્યસ્તન ઉભયપદી |વર્તમાન ૨ दुह्वः ઉભયપદી વિધ્યર્થ 3 दिहीमहि ઉભયપદી આજ્ઞાર્થ ૨ नाव ઉભયપદી |વર્તમાન ૩ द्विष्म अवेदम् दिह ज‍ वश् उष्टाम् उशन्तु आ+शास् २ खात्मनेपछी विध्यर्थ २ आशासीथा: आशासीयाथाम् आशासीध्वम् ૨ | પરઐપદી વર્તમાન ૩ मार्ष्टि मृज् मृष्टः चक्षा ૨ ૨ ઉભયપદી આજ્ઞાર્થી ૩ ઉભયપદી હ્યસ્તન ૧ अद्विषि हताम् ર ઉભયપદી વિધ્યર્થ ૧ दिहीय ૨ |પરસ્મૈપદી આજ્ઞાર્થ ૨ जक्षिहि • ८७ घ्नाथाम् घ्नाताम् द्विड्ढ्वे द्विषते अवेः/अवेत्-द् अवेत्-द् चड्वम् चक्षताम् ईडीथा: ईडी ऐशाथाम् ऐशाताम् દ્વિવચન બહુવચન चकास्वः चकास्मः अदरिद्रितम् अदरिद्रित मृर्जन्ति, मार्जन्ति अद्विष्महि अद्विष्वहि घ्नाताम् घ्नताम् दिहीवहि दिहीमहि जक्षितम् जक्षित पाठ-२/१२
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy