SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ه पाये ه उदेतु ه ه ه 8. भरतः महाराजा श्रावकेभ्यः निष्कान् अरात् । 9. यथा गगने प्रभाते अर्यमा उदेति तथा सज्जनानां हृदयेऽर्थिनः दृष्ट्वा करुणा उदेति । [3] तरि वाच्योभाल : 1. श्रीहेमचन्द्राचार्येण कुमारपालः जीवदयाभिधानं धर्मम् आख्यायते । 2. तेन बालेन शीघ्रं गृहं यायते । 3. चन्दनबालया यान्तं प्रभुं दृष्ट्वा अरुद्यत । 4. जीवदयां पालयित्वैव श्रमणोपासिकया धान्यं श्रायेत । 5. तदुर्गं रुध्यताम्, किन्तु दुर्गं जित्वा मा कोऽपि मानवः दायताम् - इति तेन औच्यत । [4] पूटती विगतो :નં. મૂળધાતુ અર્થ ગણ પદ પ્રયોગ કાળ પુરુષ એકવચન, દ્વિવચન | બહુવચન 1| पा | २aj ૨ |પરઐ/કર્મણિ,વર્તમાન | पायावहे | पायामहे आ+ख्या हे Jપરમૈ,કર્મણિ, હ્યસ્તન आख्यायथाः आख्यायेथाम् | आख्यायध्वम् उद्+इ | सागवू | २ |५२स्मै | इतर माशार्थ | 3 उदिताम् उद्यन्तु रु |शो वो પરસ્મ કર્તરિ | વિધ્યર્થ रुयात् रुयाताम् रुयुः શ્વાસ લેવો| કર્તરિ વર્તમાન ૨ श्वसिषि श्वसिथः श्वसिथ રડવું પરઐ| કર્તરિ | હ્યસ્તન अरुदिव अरुदिम ટપકવું Jપરસ્મ | કર્તરિ |આજ્ઞાર્થ स्नुहि स्नुतम् स्नुत 8 | स्वप् | પરમૈ] કર્તરિ] વિધ્યર્થ स्वप्याम् स्वप्याम 9 रा । આપવું Jપરઐ | કર્તરિ | હ્યસ્તન अरात् अराताम् अरान् 10/ प्र+अन् | श्वास लेवो Jપરૌં કર્તરિ|આજ્ઞાર્થ | प्राणितम् प्राणित [5] पूटती विगतो :નં. | ધાતુ | અર્થ |ગણ પદ | કાળ પ્રયોગ વચન પ્રથમપુરુષ દ્વિતીયપુરુષ તૃતીયપુરુષ 1 | श्रा | २५j | २ | ५२स्मै बस्तन भलित अश्राये अश्रायथाः अभि+इ | त२३ ४] २ પરસ્મ |વર્તમાન કર્તરિ अभीवः अभीथः अभीत: કાપવું પરમૈ |આજ્ઞાર્થી/કર્મણિ दायामहै दायध्वम् । दायन्ताम् ख्या કહેવું | પરમૈT વિધ્યર્થ | કર્મણિ ख्यायेमहि ख्यायेध्वम् । ख्यायेरन् ખાવું |પરસ્મ વર્તમાન કર્તરિ जक्षिवः जक्षिथः जक्षितः ૨ પરર્મ | ધસ્તન કર્તરિ अमाम् अमाः अमात् જવું ૨ |પરસ્મ આજ્ઞાર્થ કર્તરિ अयाव इतम् इताम् ૨ |પરમૈ| હ્યસ્તન કર્તરિ अयाम् अयात् अधि+इ | भावु ૨ આત્મને વર્તમાન કર્તરિ अधीमहे अधीध्वे अधीयते 10] स्तु ૨ |ઉભય | વિધ્યર્થ કર્તરિ स्तुयाम् स्तुयाः स्तुयात् * स२६ संस्कृतम् - 3 पाठ-२/१03 अरोदम् ه ه સૂવું ه स्वप्याव ه प्राणिहि ه अश्रायत Paa સમાવું अयाः
SR No.022983
Book TitleSaral Sanskritam Part 03
Original Sutra AuthorN/A
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year
Total Pages216
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy