SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ १७ ભાવ નમા. અ॰ નાના જગચિ'તામણિ જગગુરૂ જગહિત–કારક જગ જન નાથ નમા; ધાર અપાર ભવાદધિતારણ, તું શિવપુરના સાથ નમેા. અ॰ દાણા અશરણુ શરણુ નિરાગ નિર જન, નિરૂપાધિક જગદીશ નમા; એષિક્રિએ અનુપમ દાનેસર, જ્ઞાનવિમલસૂરીશ નમા. અ !! ૮ ના ( २६ ) अद्याऽभवत् सफलता नयनद्वयस्य । देव त्वदीय चरणांबुजवीक्षणेन ॥ अद्य त्रिलोकतिलोकं प्रतिमासते मे । संसारवारिधिरयं चुलुकप्रमाणं कलेव चंद्रस्य कलंकमुक्ता । मुक्तावली चारुगुणप्रपन्ना ।। जगत्त्रयस्याभिमतं ददाना । जैनेश्वरी कल्पलतेव मूर्ति: धन्योऽहं कृतपुण्योऽहं । निस्तीण हुं भवार्णवात् ॥ ॥ १ ॥ ॥ २ ॥
SR No.022972
Book TitleShatrunjay Mahatirthadi Yatra Vichar
Original Sutra AuthorN/A
AuthorJain Sasti Vanchanmala
PublisherJain Sasti Vanchanmala
Publication Year1929
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy