SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ સોલમાં જિનવરપ્રભુમિ,નિત ઉઠી નામી શિશ સુરનર ભૂપ પ્રસન્ન મન, નમતાં વાધે જગીશ. (१४) सकलकुशलवल्ली-पुष्करावर्तमेघो। दुरिततिमिरभानुः, कल्पवृक्षोपमानः । भवनलनिधिपोतः, सर्वसंपत्ति हेतुः । स भवतु सततं वः, श्रेयसे शांतिनाथः ॥१॥ सुधासोदरवाग्ज्योत्स्ना-निर्मलीकृतदिङ्मुखः मृगलक्ष्मा तमाशान्त्य, शांतिनाथो जिनोऽस्तुव: चिदानंदैकरुणाय, जिनाय परमात्मने । परमात्मप्रकाशाय, नित्यं सिद्धात्मने नमः ॥३॥ अन्यथा शरण नास्ति, त्वमेव शरणं मम । तस्मात्कारूण्यभावेन रक्ष रक्ष जिनेश्वर ॥४॥ पाताले यानि विंबानि, यानि बिंधानि भूतले स्वर्गेपि यानि बिधानि, तानि धंदे निरंतरम्॥५॥ १५ श्री नेमनाथजीनुं चैत्यवंदन. નેમિનાથ બાવીશમા, અપરાજીતથી આય; સૈરીપુરમાં અવતર્યા, કન્યારાશિ સુહાય.
SR No.022972
Book TitleShatrunjay Mahatirthadi Yatra Vichar
Original Sutra AuthorN/A
AuthorJain Sasti Vanchanmala
PublisherJain Sasti Vanchanmala
Publication Year1929
Total Pages376
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy