SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्. तुदत् व्यथ ॥ १ ॥ तिष्ठितगीतार्थत्वादिगुणोपेत श्रीदृद्धिचन्द्रापरनामदृद्धिविनयचरणकम लमिलिन्दायमानान्तेवासिसंविग्नशास्त्रीयतपोगच्छाचार्यभट्टारकश्रीबजयनेोमसूरिविरचितायां लघुहेमप्रभायां स्वादयः ॥ ॥ अथ तुदादयः ॥ तुदादेः शः ॥ ३ । ४ । ८१ ॥ कर्त्तरि विहिते शिति ॥ तुदवि । तुदते । अतौत्सीत् । अतुत । भ्रस्जत् पाके । २ ॥ ग्रहव्रश्चभ्रस्जप्रच्छ: ।। ४ । १ । ८४ ॥ ( ८१ ) सस्वरान्तःस्थाः ङ्किति य्वृत् ॥ भृज्जति । भृज्जो भर्ज् ॥ ४ । ४ । ६॥ अशिति वा ॥ अभाक्षित् । अभ्राक्षीत् । अभर्ष्ट अभ्रष्ट । बभर्ज । बभ्रज्ज । बभर्जिथ। बभष्ठे। बभ्रज्जिथ । बभ्रुष्ठ | परत्वाद्भर्जादेशेऽपि स्थानिवद्भावात्पूर्वेण स्वरेण सह यवत् । भृज्यात् । भृज्ज्यात् । क्षिपत् प्रेरणे ॥ ३ ॥ अक्षैप्सीत् । अक्षिप्त । दिशींत अविसर्जने ॥ ४ ॥ अदिक्षत् । अदिक्षत । कृषत् विलेखने | ५ || अकाक्षत् । अक्राक्षीत् । अकृक्षत् | अकृष्ट। अकृक्षत । मुच्छ्रंती मोक्षणे । ६ ॥ मुचादितृ फह फगुफशुभोभः शे ।। ४ । ४ । ९९ ॥ स्वरान्नोन्तः ।। मुञ्चति । अमुचत् । अमुक्त । षिचींत् क्षरणे । ।। सिञ्चति । अभिषिश्चति । ह्वालिबित्यङि । असिचत् । अस
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy