SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ PrimarmwareAURENaam :-MarPranadianRare आल्यातमकरणम. .. (७) चा मानम् होने । ३१ ॥ अाधि । अंबुद्ध। अहसाताम् । अनिच् माणने । २२ ॥ जनैचि प्रादुर्भावे । २३ ॥ जा ज्ञाजनोऽत्यादौ । ४।२।१०४॥ शित्यनन्तरे ॥ जायते । अत्यादाविति किम् ? यलुपि नजन्ति। दीपजनेति विचि। - न जनबधः ॥४।३। ५४ ॥ मो कृति णिति च वृद्धिसा अजानि । अजनिष्ट वषिरण वरबन्धन इत्ययं गृह्यते। यस्य बीभत्सत इति वैरूप्यं एव सन्निष्यतेन्यत्र वधते इत्येव । भक्षकश्वेनास्ति बधकोऽपि न विद्यते। अन्ये बगणपठितं वधि हिंसाथै मन्यन्त, प्रेतादाहरन्ति च ववाध । जसे । जनिता । दीपैचि दीप्तौ। २४ ॥ अदीपि । अदीपिष्ट। तपिच् ऐश्वर्य पा । २५ ॥ तपं धूप सन्ताप इत्यस्यै वैश्वर्ये दिवादित्वमात्मनेपदित्वं च वा विधीयते । तप्यते । अतसा पंक्षे ऐश्वर्वेऽपि भ्वादिस्वं परस्मैपदित्वं च । पुरैचि आप्यायने । २६ ॥ अपूरि अरिष्ट । पूरै ज्वचि जरायाम् । २७ ॥ धुरै रैपि गतौ । २८॥ शूरैचि स्तम्भे । २९ ॥ तूरैचि त्वरायाम् । ३० ॥ पूरादयो हिंसायां च । ३१ ॥ चूरैचि दाहे । ३२॥ क्लिशिच् उपतापे ॥३३॥ अलेशिष्ट । लिशिंच अल्पत्वे । ३४ ॥ काशिच् दीप्तौ । ३५ ॥ वाशिच शन्दे । ३६ ॥ ॥इत्यात्मनेपदिनः ॥ .. .. शीच मर्षणे । १ ॥ अशासीत् । अशक्त । शशाक । शेके।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy