SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्. (७१) 1AVRAMANA/ n nnnnnnvoymoovvv चतुर्थान्तस्य दादेरादेर्दस्य सध्वोः प्रत्यययोश्चतुर्थः।।धत्तः। अत्रासविधिवाद्वचनसामर्थ्याद्वाऽऽतोलोपस्य न स्थानिवद्भावः। अनुबन्धनिदेश किम् । “तिवा शबानुबन्धेन निर्दिष्टं यद्गणेन च एकस्वरनिमित्तं च पश्चैतानि न यङ्लुपि ॥१॥” इति न्यायात् यङ्लुबन्तस्य माभूत्। केचित्तु यङ्लुगन्तस्यापीच्छन्ति । चतुर्थान्तस्येत्येव । दधाति । दधति। धेहि । अदधात् । अधत्ताम् । धत्ते । अधात् । अधित । टुडु,गक् पोषणे च ३॥ विभर्ति। विभृते । अविभः। अविभृताम् । अबिभरुः। अविभृत । अभार्षीत् । अभृत । बिभरांचकार । बभार । बभर्थ । बभूव। विभरांचक्र। बभ्र।भ्रियात् । भृषीष्ट । णिजॅकी शौचेच।४॥ निजां शित्येत् ॥ ४ । १ । ५७ ॥ निजिविजिविषां शिति द्वित्त्वे पूर्वस्यैत् ॥ नेनेक्ति । नेनिक्ते । युक्तोपान्त्यस्य शिति स्वरे ॥ ४।३। १४॥ नामिनो गुणो न ॥ नेनिजानि। नेनिजै। अनेनेक्-ग् । अनेनिक्त। अनिजत् । अनैक्षीत् । अनिक्त। अनिक्षाताम् । विज़ंकी पृथग्भावे ।५॥ वेवेक्ति । वेविक्ते। विष्लंकी व्याप्तौ।६॥ वेवेष्टि। बेविष्टे। अवेवेट-ड्। अवेविष्ट । अविषत् । अविक्षत । ॥ इत्युभयपदिनः॥ वृत् हादयः॥ अन्यत्रमे धातवोऽपि सन्ति ॥ धूक क्षरणदीप्त्योः । हक् प्रसह्यकरणे । संक् गतौ । ससति । भसंक् भर्त्सनदीप्त्योः । बभस्ति । किंक कितक् ज्ञाने । चिकेति । चिकत्ति । तुरक् त्वरणे ।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy