SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्. ( ५५ ) यतीति तु यौजादिकस्य घनन्ताद्वा णिच् । छद ऊर्जने । ३३ ॥ छदण् संवरणे इति चुरादिरयम् ।। मदे हर्षग्लपनयोः । ष्टन स्तन ध्वन शब्दे । ३५ || स्वन अवतंसने । ३६ ॥ चन हिंसायाम । ३७ ॥ ज्वर रोगे । ३८ ॥ चल कम्पने । ३९ ।। इल ह्मल चलने । ४० ।। ज्वल दीप्तौ च । ४१ ॥ केचित्तु दलि वलि स्खलि क्षपि त्रीणामपि घटादित्वमिच्छन्ति ॥ हृत् घटादिः । भ्वादिराकृतिगणस्तेन चुलुम्पतीत्यादिसङ्ग्रहः ॥ ॥ इति घटादिः ॥ * ॥ इति भ्वादयो निरनुबन्धा धातवः ॥ * इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहसूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धि विजयचरणकमलामलिन्दायमानान्तेवासिसंविग्नशाखीय तपोगच्छाचार्यभट्टारक श्रीविजयनेमिसरिविरचितायां लघुहेमप्रभायामुत्तरार्द्धे भ्वादिगणः ॥ ॥ अथादादयः ॥ अदं प्लांक् भक्षणे । १ ॥ अद्भ्य इति पर्युदासान शब् । अति । अन्तः । अदन्ति । अत्सि । अस्थः । अत्थ । अद्मि । अः । अद्मः । अद्यात् । अत्तु | अत्तात् ॥ हुधुटो हेर्धिः ॥ ४ । २ । ८३ ॥ अद्धि || अदानि ||
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy