SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आख्यातमकस्थम्..... (५९) २६ ॥ पहि मर्षणे । २७ ॥ असोत्यादिना पत्वे, परिषहते। असोति निषेधात् , परिसोढः । डे, मा परिसीपहत् ॥ स्तुस्वाश्चाटि न वा ॥ २।३। ४९ ॥ परिनिविभ्योऽसोडसिवसहस्सटां सः षः॥ पर्यषहत । पर्यसहत । असहिष्ट । सहिषीष्ट । सहिता ॥ सहिवहेरोच्चावर्णस्य ॥ १।३ । ४३ ॥ दस्य तड्डे परेऽनु लुक् ॥ सोय ॥ ॥ इति ज्वलादिः ॥ ॥अथ यजादयः। इते विवदवर्जा अनिटः॥ यजिं देवपूजासातिकरणदानेषु ॥१॥ यजति । बजते। अयाक्षीत् । अयष्ट ॥ यजादिवश्वचः सस्वरान्तःस्था यवृत् ॥४१॥७२॥ परोक्षायां द्वित्वे पूर्वस्य प्रत्यासत्या ॥ इयाज ॥ यजादिवचेः किति ॥ ४ । १ । ७९ ॥ सस्वरान्तःस्था वृत् ॥ ईजतुः । ईजुः । इयजिय । इयष्ठ । ईजे । इज्यात् । यक्षीष्ट । यष्टा २। वक्ष्यति । यक्ष्यते । वेंग : तन्तुसन्ताने । २॥ वयति । अवासीत् ॥ वेवय ॥४४॥ १९ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy