SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ - . आल्यातक (४९) - NAAWArmun Mr.vvvvvw. wwwwwww विकल्पः परत्वादनेन बाध्यते । अस्वदिष्यत । अत्यनस्पत। अस्यन्तस्यत् ॥ निरभ्यनोश्च स्यन्दस्याप्राणिनि ॥२।३। ५० परिनिवेः सः ष वा ॥ नियन्दते । निस्कन्द्रले वा तैलम् । अमाणिकर्तृकार्थवृत्तेरिति किम् ?। परिस्यन्दते मत्स्यः । वृधूङ् वृद्धौ । १६ ॥ धूङ् शब्दकुत्सायाम् । १७ ॥ कृपौल सामर्थ्ये । १८ ॥ करललं कृपोऽकृपीटादिषु ॥२।३ । ९९ ॥ कल्पते । अक्लपत् । अकल्पिष्ट । अक्लृप्त । चक्लृपे। चक्लपिष। चक्लप्से ॥ कृपः श्वस्तन्याम् ॥३।३। ४६॥ कर्तर्यात्मनेपदं वा ॥ कल्प्तासि । कल्पितासे । कल्प्ताले ॥ इति बुतावन्तर्गणो हतादिः॥ ॥ इति शुतादिः ॥ ॥ अथ ज्वलादित॥ ज्वल दीप्तौ ।१॥ ज्वलति । कुच सम्पर्धनकौटिल्यानिशम्भबिलेखनेषु । २ ॥ पत्ल पथे गतौ । ३ ॥ श्वयत्यसूवचपतः श्वास्थवोचपतम् ॥४॥३॥१०॥ अङियथासङ्ग्यम् ॥ लूदित्वादङ् । अपप्तत् । अपयीत् । क्वये
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy