________________
- . आल्यातक
(४९)
-
NAAWArmun
Mr.vvvvvw.
wwwwwww
विकल्पः परत्वादनेन बाध्यते । अस्वदिष्यत । अत्यनस्पत। अस्यन्तस्यत् ॥ निरभ्यनोश्च स्यन्दस्याप्राणिनि ॥२।३। ५०
परिनिवेः सः ष वा ॥ नियन्दते । निस्कन्द्रले वा तैलम् । अमाणिकर्तृकार्थवृत्तेरिति किम् ?। परिस्यन्दते मत्स्यः । वृधूङ् वृद्धौ । १६ ॥ धूङ् शब्दकुत्सायाम् । १७ ॥ कृपौल सामर्थ्ये । १८ ॥
करललं कृपोऽकृपीटादिषु ॥२।३ । ९९ ॥
कल्पते । अक्लपत् । अकल्पिष्ट । अक्लृप्त । चक्लृपे। चक्लपिष। चक्लप्से ॥
कृपः श्वस्तन्याम् ॥३।३। ४६॥ कर्तर्यात्मनेपदं वा ॥ कल्प्तासि । कल्पितासे । कल्प्ताले ॥ इति बुतावन्तर्गणो हतादिः॥
॥ इति शुतादिः ॥
॥ अथ ज्वलादित॥
ज्वल दीप्तौ ।१॥ ज्वलति । कुच सम्पर्धनकौटिल्यानिशम्भबिलेखनेषु । २ ॥ पत्ल पथे गतौ । ३ ॥ श्वयत्यसूवचपतः श्वास्थवोचपतम् ॥४॥३॥१०॥ अङियथासङ्ग्यम् ॥ लूदित्वादङ् । अपप्तत् । अपयीत् । क्वये