SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ १५ १६ १७ १८ १९ २६ २८ २९ मृजौण् कठुण् श्रन्थ ग्रन्थण क्रथ अर्दि‍ श्रथण विद‍ छदण् आङः सदण शुंधिण् तनूण् उपसर्गात् मानण् तपिण् तृपण् शौचालङ्कारयोः १०४ १०५ १०५ शोके सन्दर्भे हिंसायाम् बन्धने च भाषणे अपवारणे गतो संदीपने शुद्धी श्रद्धाघाते दैर्ध्य पूजायाम् १०५ १०५ १०० १०५ १०५ १०५ १०५ १०५ १०५ १०५ आप्ऌण भण् १०५ १०५ ३१ ३२ ३३ ३४ शिष‍ ३५ विपूर्वी ३६ ३७ ३८ ३९ गर्हण् ४० षहण ईरण मृषि‍ जुषण धृषण् हिसु‍ दा पृणने ॥ इति धातुपाठः अर्थपृष्ठाङ्कविभूषितः ॥ लम्भने भये क्षेपे तितिक्षायाम् असर्वोपयोगे अतिशये परितर्कणे प्रसहने हिंसायाम् विनिन्दने मर्षणे १०५ १०५ १०५ १०५ १०५ १०५ १०५ १०५ १०५ १०५ १०५ बहुलमेतन्निदर्शनम् । मृत्युजादिः परस्मैभाषाः इत्याचार्यहेमचन्द्रानुस्मृता चुरादयोणितो धातवः । ॥ धातुपाठक्रमः ॥ ( १०१ )
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy