SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिः (२७७) vavvvvvvvvvvvvvvvvvvvvvvvv~ प्रशस्तिः ॥ सूत्रालम्बनमात्रगापि तनुते चित्रां मतिं कुत्रचित् सन्धौ न प्रथिमानमेति नियतै लिङ्गैः पुनर्भासते ॥ याख्याताऽव्ययधातुभिः सह समासेऽभीष्टकृत्मत्यये लघ्वी कारकमत्यये भवतु सा हेमप्रभैषा मुदे ॥१॥ येषां नार्थविशेषसङ्घहविधौ सामर्थ्यमस्त्युद्भटं वाञ्छा साधुपदप्रयोगविपयाऽस्त्यर्थे प्रसिद्धेऽखिले ॥ आत्मीयत्वमुपागताऽतिमहता यत्नेन तेषां मुदं लघ्वीयं तनुते परीक्षितपदा हेमप्रभा सर्वतः ॥२॥ छद्मस्थेषु सदा स्खलद्गतितया दोषप्रबन्धान्वये नो हास्यास्पदमत्र दोषघटनायां स्यामहं धीमताम् ।। नो प्रार्थ्याः कृतिनो निसर्गगरिमावासा मया शोधने तेषां दोषगणप्रमार्जनविधिस्स्वाभाविकोऽयं यतः॥ ३ ॥ श्रीवीरस्य समस्ततत्त्वविदुषो निर्मूलमुन्मूलितस्वान्तध्वान्तगणस्य पूज्यचरणद्वन्द्वस्य शक्रादिभिः॥ अन्याऽबाध्यपरीक्षितागमसमुल्लासाप्तकीविभोः पटें भव्यकदम्बपूज्यममलं विद्योतते सर्वदा ॥४॥ तत्राप्तो गणभृन्मणिः सुप्रथितार्हद्धर्मचिन्तामणिः सन्दिष्टागममुक्तिमार्गधरणिभव्याम्बुजाशामणिः ।। निर्ग्रन्थाभिधगच्छमच्छमसमं सूरिः सुधर्माभिधः प्रत्यष्ठापयदादिमं गुणगणारामं मुमान्यं सताम् ॥५॥ सरिः मुस्थिवसंझको जिनमतमागल्भ्यकान्तालयो वादिबातमवार्थसाथदलनाकृष्ठोल्लसद्धीमयः॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy