SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ उत्तरकृदन्तमपरिणम (२६९) vvvvvvvvx जनश्चः तवः॥४।४।४१ ॥ आदिरिट् । जरित्वा २ । ब्रश्चित्वा ॥ ऊदितो वा ॥ ४।४।४२॥ परस्य क्त्व आदिरिट् । दान्त्वा । दमित्वा ॥ क्रमः क्वि वा ॥ ४ । १। १०६ ॥ धुडादौ दीर्घः । क्रान्त्वा । क्रन्त्वा । धुटीत्येव । क्रमित्वा । क्षुधवस इतीट् । क्षुधित्वा । उषित्वा। लुभ्यश्चेरितीट। लुभिन्वा । अश्चित्वा । पूक्लिशिभ्यो नवा । पूत्वा। पवित्वा । क्लिष्ट्वा । क्लिशित्वा॥ ज्यश्च यपि ॥ ४ । १ । ७६ ॥ वेगो खन्न । प्रज्याय । प्रवाय । व्यः ॥४।१। ७७॥ यपि स्कृन्न । प्रन्याय । संपरेवा ॥४।१। ७८ ॥ व्यो यपि खन्न । संव्याय । संवीय । परिव्याय । परिवीय । यपि ॥ ४ । २ । ५६ ॥ यमिरमिनमिगमिहनिमनिवनतितनादेलृक् ॥ प्रहत्य । प्रमत्य । प्रतत्य । प्रसत्य । वा मः॥ ४ । २ । ५७ ॥ यम्यादीनां मान्तानां यपि वा लुक् ॥ प्रयत्य । प्रयम्य । विरत्य । विरम्य । प्रणत्य । प्रणम्य । अगात्य । आगम्य ॥ लघोर्यपि ॥ ४।३। ८६॥ रय ॥ प्रशमय । लघोरिति किम् ? । प्रतिपाय ।। A
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy