SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ उत्तरकृदन्तमकरणम् (२६७) vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv कृछ्राकृच्छ्रार्थदुःस्वीपत्पूर्वात् । दुःशासनः । सुशासनः । ईपच्छासनः । दुर्योधनः। सुयोधनः। ईषद्योधनः। दुर्धर्षणः। दुर्मर्षणः । दुरुत्थानम् ॥ णिन् चावश्यकाधमण्यें ॥ ५। ४ । ३६ ॥ गम्ये कर्तरि वाच्ये कृत्याः॥ अवश्यं कारी। अवश्य हारी । अवश्यं गेयो गीतस्य । शतं दायी । गेयो गाथानाम् ॥ निषेधेऽलंखल्वोः क्त्वा ॥ ५।४।४४ ॥ उपपदयोर्धातोर्वा । अलंकृत्वा । खलुकृत्वा । पक्षे अलं रुदितेन । परावरे ॥ ५। ४ । ४५॥ गम्ये त्वा वा। अनञः क्त्वो यप् ॥३।२।१५४ ॥ अव्ययात्परस्योत्तरपदस्य । अतिक्रम्य नदी गिरिः। अप्राप्य नदी गिरिः । अनत्र इति किम् ? । अकृत्वा । परम्कृत्वा ॥ निमील्यादिमेङस्तुल्यकर्तृके ॥ ५। ४ । ४६ ॥ धातोः सम्बन्धे त्वा वा ॥ अक्षिणी निमील्य हसति । मुखं व्यादाय स्वपिति ॥ मेङो वा मित् ॥ ४ । ३ । ८८॥ यपि । अपमित्य याचते । पक्षे, अपमातुं याचते । तुल्यकर्तृक इति किम् ? । चैत्रस्याक्षिनिमीलने मैत्रो हसति ॥ प्राकाले ॥ ५। ४ । ४७॥ परकालेन धात्वर्थेन तुल्यकर्टके वर्तमानाद्धातोः सम्बन्धे क्वा वा। आसित्वा भुङ्क्ते । पक्षे । आस्यते भोक्तुम् । प्राकाल इति किम् । भुज्यते पीयते वा ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy