SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ (२६०) श्रीलघुहेमप्रभाव्याकरणम्. v w wwwwwvvvvwner. अन्तःपूर्वाडागो भावाकोंः किः ॥ अन्तद्धिः ॥ अभिव्याप्तौ भावेऽनजिन् ॥ ५। ३ । ९० ॥ गाम्यायां धातोः ॥ संरवणम् । सांराविणम् । अभिव्याप्ती किम् ? । संरावः ॥ स्त्रियां क्तिः ॥ ५। ३ । ९१ ॥ धातो वाकोंः ॥ घोऽपवादः । कृतिः । स्त्रियामिति किम् ? । कारः॥ तेहादिभ्यः ॥ ४ । ४ । ३३ ॥ एभ्य एव स्तायशित आदिरिट् । निगृहीतिः। अपस्निहितिः । ग्रहादिभ्य एवेति नियमादन्यत्र न । शान्तिः ॥ अपाञ्चायश्चिः क्तौ ॥ ४ । २॥ ६६ ॥ अपचितिः । हत्तिः । तीणिः । लूनिः । धूनिः ।। व्यादिभ्यः ॥ ५। ३ । ९२ ॥ धातुभ्यो भाषाकोंः स्त्रियां क्तिः॥ वक्ष्यमाणैः किवादिभिः सह समावेशार्थं वचनम् । श्रुतिः । प्रतिश्रुत् । सम्पत्तिः । सम्पत् ।। समिणासुगः ॥५। ३ । ९३ ॥ भावाकोंः स्त्रियां क्तिः । समितिः । आसुतिः ॥ सातिहेतियूतिजूतिज्ञप्तिकीर्ति ॥ ५।३। ९४ ॥ भावाकोंनिपात्यते ॥ सातिः। हेतिः। यूतिः। जूतिः । ज्ञप्तिः । कीर्तिः ॥ गापापचो भावे ॥ ५। ३ । ९५ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy