SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ( २४२ ) श्रीलघुहेमप्रभान्यांकरणम्. क्लेदा । स्नेहा । नव । मज्जा ॥ लूप्युवृषिदंशियुदिविप्रतिदिविभ्यः कित् ॥ ९०९ ॥ लुवा । पुवा । युवा । वृषा । दश । द्युवा । दिवा । प्रतिदिवा ॥ श्वन्मातरिश्वन्मूर्धन्प्लीहन्नर्यमन्विश्वप्सन्परिज्वन्महन्नहन्मघवन्नथर्वन्निति ॥ ९०२ ॥ श्वयतेर्लुक् च । श्वा । मातरि अन्तरिक्षे श्वयति मातरिश्वा । तत्पुरुषे कृतीति सप्तम्या अलुप् । इकारलोपश्च पूर्ववत् । मूछेधं च । मूर्धा । प्लिहेर्दोर्घश्व । प्लीहा । अरिपूर्वादमेर्ण्यन्तादनि, अर्यमा । विश्वपूर्वात् प्सातेः किच्च । विश्वप्सा । परिपूर्वाज्जलतेर्डिच । परिज्वा । महीयतेरीयलोपश्च । महा । अंहेर्नलोपश्च । अहः । मर्नलोपोऽव चान्तः । मघवा । नञ्पूर्वात् खर्वैः खस्थश्च । अथव । इतिकरणादन्येऽपि भवन्ति ॥ 1 पप्यशौभ्यां तन् ॥ ९०३ ॥ सप्त । अष्ट ।। स्नामदिपयर्त्तिपृशकिभ्यो वन् ॥ ९०४ ॥ स्नावा। मद्वा । मद्वरी । बाहुलकात् ङीर्वनोरथ । पद्वा । अर्वा । पर्वा । शक्का । शक्करी ॥ सृजेः नसृकौ च ॥ ९०७ ॥ कनि ॥ स्रका | सृकणी ॥ ध्याप्योध पी च ॥ ९०८ ॥ किनि ॥ धीवा । पीवा ॥ 1 अतेर्ध च ॥ ९०९
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy