SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ (२३२) श्रीलघुहेमनमायाकरणम्. VVVVVN ६६ . राशदिशकिकद्यदिभ्यस्त्रिः ॥ ६९६ ॥ रात्रिः । शत्रिः । शक्रिः । कत्रिः । अत्रिः॥ पतेरत्रिः ॥ ६९७ ॥ पतत्रिः ॥ मस्यसिघसिजस्यङ्गिसहिभ्य उरिः ॥ ६९९ ॥ मसुरिः । असुरिः । घसुरिः। जसुरिः । अगुरिः। लत्वे, अलिः । सहुरिः॥ पाट्यञ्जिभ्यामलिः॥ ७०२ ॥ पाटलिः । अअलिः॥ दृपवभ्यो विः ॥ ७०४ ॥ दविः । पविः । वर्विः॥ ज़शस्तृजागृकृनीघृषिभ्यो ङित् ॥ ७०५॥ विः॥ जीविः। शीविः। स्तीविः। जागृविः। कृषिः। नीविः। घृष्विः॥ प्रषिप्लुषिशुषिकुष्यसिभ्यः सिक् ॥ ७०७ ॥ मुक्षिः । प्लुक्षिः । शुक्षिः । ।कुतिः । अक्षि ॥ तृस्ततन्द्रितन्त्र्यविभ्य ईः ॥ ७११ ॥ तरीः । स्तरीः । तन्द्रीः । तन्त्रीः । अवीः ॥ वातात् प्रमः कित् ॥ ७१३ ॥ ई: ॥ वातप्रमीः॥ यापाभ्यां दे च ॥ ७१४॥ किदीः ॥ ययीः । पपीः ॥ ८६
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy