SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ (२३०) श्रीलघुहेमप्रभाव्याकरणम्. www wwwwwwwwwwvocat ऋहसमृध्रभृकृतग्रहेरणिः ॥ ६३८ ॥ अरणिः । हरणिः । सरणिः । मरणिः । धरणिः। भरणिः । करणिः । तरणिः । वैतरणी । ग्रहणिः ॥ प्लुज्ञायजिषपिपदिवसिवितसिभ्यस्तिः ॥ ६४६ ॥ प्लोतिः । ज्ञातिः । यष्टिः । सप्तिः । पत्तिः । वस्तिः । वितस्तिः॥ हमुषिकृषिरिषिविषिशोशुच्यशिपूयीण्प्रभृभ्यः कित् ॥ ६५१ ॥ तिः ॥ दृतिः । मुष्टिः। कृष्टिः । रिष्टिः। विष्टिः । शितिः । शुक्तिः । अष्टिः । पूतिः । इति । प्रभृतिः ॥ हन्तेरह च ॥ ६५४ ।। अतिः ॥ अंहतिः ॥ पातेवा ॥ ६५९ ॥ अतिः स च कित् ।। पतिः । पातिः ॥ अगिविलिपुलिक्षिपेरस्तिक् ॥ ६६०॥ अगस्तिः। विलस्तिः । पुलस्तिः । क्षिपस्तिः ॥ शकेरुन्तिः ॥ ६६६ ॥ शकुन्तिः ॥ वीसङ्ग्यसिभ्यस्थिक् ॥ ६६९ ॥ वीथिः । सक्थि । अस्थि ॥ सारेरथिः ॥ ६७० ॥ सारथिः॥ अतेरिथिः ॥ ६७३ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy