SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ( २१८ ) श्रीलघुमभीष्याकरणम्. काशयः । छर्दिः । तन्त्रिः । मन्त्रिः । स्खण्डिः । मण्डिः । चण्डिः । यतिः । अञ्जिः । समञ्जिः । मसिः । असिः । वनिः । ध्वनिः । सनिः । गमिः । तमिः । ग्रन्थिः । श्रन्थिः । जनिः । मणिः । आदिशब्दात् अन्येऽपि ॥ नाम्युपान्त्य कगशप पूङ्भ्यः कित् ॥ ६०९ ॥ ६ ६ ६ इः ॥ लिखिः । शुचिः । रुचिः । द्युतिः । लिपिः । तुर त्वरणे सौत्रः । तुरिः । किरिः । गिरिः । शिरिः । पुरिः । पुविः ॥ विदिवृतेर्वा ॥ ६१० ॥ इः कित् ॥ विदिः । वेदिः । वृतिः । निर्हति । वर्त्तिः ॥ मनेरुतौ चास्य वा ॥ ६१२ ॥ इः ॥ मुनिः । मेनिः । मनिः ॥ क्रमितमिस्तम्भेरिश्च नमस्तु वा ॥ ६१३ ॥ किदिः ॥ क्रिमिः । तिमिः । स्तिभिः । निमिः । नमिः ॥ अम्भिकुण्ठिकम्प्यंहिभ्यो लुक् च ॥ ६१४ ॥ इः ॥ अभि । कुठिः । कपिः । अहिः ।। उत्रौ च ॥ ६१५ ॥ इः ॥ छौ | त्रयः ॥ नवप्रहृभ्यो डित् ॥ ६१६ ॥ इः ॥ निवसति । विः । महिः ॥ कमिव मिजमिघसिशलिफलितलितडिवजिव्रजि - ध्वजिराजिपणिवणिवदिसदिहदिहनि सहिवहितपिवपि - भटिकञ्चिसंपतिभ्यो णित् ॥ ६१८ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy