SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ (२२६) श्रीलघुहेममभाव्याकरणम्. -~~~~~~~ इषः ॥ महिषः । महिषी । अविषः । अविषी ॥ - ... अमिमभ्यां णित् ॥ ५४८ ॥ इषः ॥ आमिषम् । मारिषः ॥ कलेः किल्ब च ॥ ५५१ ॥ टिदिषः ॥ किल्बषम् । किल्बिषी ॥ __ कतभ्यामीषः ॥ ५५२ ॥ करीषः । तरीषः ॥ ऋजिशपभ्यः कित् ॥ ५५४ ॥ ईषः ॥ ऋजीपम् । ऋजीपः । शिरीषः । पुरीषम् ॥ अमेबरादिः ॥ ५५५ ॥ ईषः ॥ अम्बरीषम् । अम्बरीषः ॥ - ऋपनहिहनिकलिचलिचपिवपिकृपिहयिभ्य उषः ॥ ५५७ ॥ अरुषः ॥ परुषः । नहुषः। हनुषः । कलुषम् । चलुषः। चपुषः। वपुषः। कल्पुषः । हयुषा ॥ विदिपभ्यां कित् ॥ ५५८ ॥ उषः ॥ विदुषः । पुरुषः ॥ ___ खलिफलिपकजलम्बिमजिपीविहन्यङ्गिमगिगण्ड्यर्तिभ्य ऊषः ॥ ५६० ॥ स्खलूषः ॥ फलूषः । वरूषः। परूषः। करूषाः । जरूषः। मजूषा । पीयूषम्। हनूषः। अङ्गुषः। मङ्गुषः । गण्डूषः । अरूपः॥ मावावद्यमिकमिहनिमानिकश्यशिपचिमुचिय
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy