SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ उणादिविवृतिः ( २२१ ) वमत्रम् । पवत्रम् । बधत्रम् । यजत्रः । पतत्रम् | कडत्रम् | लत्वे, कलत्रम् ॥ बन्धिवहिकटयश्यादिभ्य इत्रः ॥ ४५९ ॥ बन्धित्रम् । वहित्रम् | कटित्रम् । अशित्रम् | आदिपदात् लवि - म अमित्र इत्यादि सिद्धम् ॥ भृगवदिचरिभ्यो णित् ॥ ४६० ॥ इत्रः ॥ भावित्रम् । गारित्रम् । वादित्रम् । चारित्रम् ॥ शामाइयाशक्यम्बयमिभ्यो लः ॥ ४६२ ॥ शाला || माला । श्यालः । शक्तः । अम्ब्ल: । अम्लः ॥ शुकशीमृभ्यः कित् ॥ ४६३ ॥ शुक्लः ॥ शीलम् । मूलम् ॥ मृदिकन्दिकुण्डिमण्डिमङ्गिपटिपाटिशकिकेवृदेवृकमियमिशलिकलिपलिगुध्वञ्चिचञ्चिचपिवहिदिहिकुहितसृपिशितुसिकुस्यनिद्रमेरलः ॥ ४६५ ॥ 1 मर्दलः । कन्दलः । कुण्डलम् । मण्डलम् । मङ्गलम् । पटलम् । पाटलः । शकलम् । केवलम् । देवलः । कमलम् । यमलम् । शललम् । कललम्। पललम् । गवल: । धवल: । अञ्चलः । चञ्चलः । चपलः । वहलम् । देहली। कोहलः। बाहुलकाद् गुणः । तरलः । सरलः । पेशलः । तोसलाः । कोसलाः । अनलः । द्रमलम् ॥ नहिलङ्गे-दीर्घश्च ॥ ४६६ ॥ नाहलः ॥ लाङ्गलम् ॥ तृपिवपि कुपि कुशिकुटि वृषिमुसिभ्यः कित् ॥ ४६८ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy